एम्के ग्लोबल इत्यस्य अपेक्षा अस्ति यत् निफ्टी २०२४ तमस्य वर्षस्य डिसेम्बरमासपर्यन्तं २४,५०० यावत् भविष्यति तथा च २०२५ तमस्य वर्षस्य डिसेम्बरमासपर्यन्तं २६,५०० स्तरं अतिक्रम्य अग्रे स्केल अपि भविष्यति ।

प्रतिवेदनानुसारं तत्कालं निकटकालीनसमये लोकसभानिर्वाचनपरिणामेषु विपणयः टी ध्यानं दातुं गच्छन्ति। ३३० आसनानां आधारप्रकरणपरिदृश्येन सह एनडीए-शासनस्य अपेक्षितं पुनरागमनस्य परिणामः भविष्यति यत् प्रमुखसुधारैः सह नीतिनिरन्तरता भविष्यति यत् भारतीयबाजारेषु सकारात्मकभावनायाः समर्थनं करिष्यति।

भारतीय इक्विटी-बाजारेषु व्यापक-आधारित-वृद्धेः लाभं ग्रहीतुं दलाली-संस्थायाः लार्ज-कैप्-मध्ये, मिड-कैप्-मध्ये च इक्वा-प्रस्ताव-सहितं बहु-कैप-दृष्टिकोणं भवितुं अपि सल्लाहः दत्तः

क्षेत्रेषु विचारान् साझां कुर्वन् एम्का इन्वेस्टमेण्ट् मैनेजर्स् लिमिटेड् (एम्के ग्लोबा फाइनेन्शियल सर्विसेज इत्यस्य पोर्टफोलियो प्रबन्धनसेवाशाखा) इत्यस्य मुख्यनिवेशाधिकारी मनीष सोन्थालिया अवदत् यत्, “बीएफएसआई, पीएसयू, औद्योगिकाः च उत्तमं प्रदर्शनं करिष्यन्ति इति अपेक्षा अस्ति बीएफएसआई इत्यनेन अर्जनस्य नेतृत्वं कृतम् अस्ति growth and seen a correction in valuation निवेश-सम्बद्धाः विषयाः आगामिषु त्रयः पञ्चवर्षेषु पावर-कैपेक्स-निर्माणेन सह क्रीडायां आगमिष्यन्ति।"

"वयं सार्वजनिकक्षेत्रस्य एककानां पुनः मूल्याङ्कनं कुर्मः यतः केषाञ्चन सर्वकारीयसंस्थानां रक्षा, तैलविपणनकम्पनयः, शक्तिवित्तम् इत्यादिषु क्षेत्रेषु लाभः भविष्यति" इति सः अजोडत्।