तेलंगाना मुख्यमन्त्री ए रेवन्थ रेड्डी बुधवासरे अधिकारिभ्यः निर्देशं दत्तवान् यत् लेक व्यू गेस्ट हाउस इत्यादीनां भवनानां कार्यभारं स्वीकुर्वन्तु ये आन्ध्रप्रदेशे १० वर्षाणां कृते आवंटिताः आसन्।

तेलङ्गाना-राज्यस्य गठनस्य १० वर्षाणि जूनमासस्य २ दिनाङ्के सम्पन्नं भवति ।आन्ध्रप्रदेशपुनर्गठनकानून २०१४ इत्यस्य अन्तर्गतं हैदराबादं १० वर्षाणां अवधिपर्यन्तं संयुक्तराजधानीरूपेण घोषितम्

मुख्यमन्त्री एपी पुनर्गठनकानूनस्य अन्तर्गतं आन्ध्रप्रदेशेन सह लम्बितप्रकरणस्य समाधानं कर्तुं विशेषं ध्यानं दातुं निर्णयं कृतवान्।

सः १८ मे दिनाङ्के राज्यमन्त्रिमण्डलस्य बैठकं आहूतवान्, यस्मिन् पुनर्गठनकायदे लम्बितविषयेषु, आन्ध्रप्रदेशेन सह लम्बितविषयेषु च चर्चा भविष्यति।

बुधवासरे मन्त्रिभिः अधिकारिभिः च सह आयोजितायां मुख्यमन्त्री आन्ध्रप्रदेशस्य द्विविभाजनानन्तरं द्विराज्ययोः सम्पत्तिविभाजनं ऋणानां भुक्तिं च सम्बद्धेषु सर्वेषु लम्बितविषयेषु प्रतिवेदनं निर्मातुं सम्बन्धिताधिकारिभ्यः आदेशं दत्तवान्।

अनुसूची ९, १० च अन्तर्गतं संस्थानां निगमस्य च सम्पत्तिविभाजनं वितरणं च अद्यापि न सम्पन्नम् यतः राज्यद्वयं केषुचित् विषयेषु सहमतिः न प्राप्ता।

विद्युत्-बकाया-देयता-विषयः अपि लम्बितः आसीत् ।

सीएम इत्यनेन अधिकारिभिः सह थ सम्पत्तिविभागस्य स्थितिः, राज्यसर्वकारेण एतावता एतेषां विषयाणां समाधानार्थं कृताः प्रयत्नाः च पृष्टाः। सः अधिकारिभ्यः निर्देशं दत्तवान् यत् आन्ध्र-समकक्षैः सह लम्बित-स्थानांतरणस्य, कर्मचारिणां स्वदेशप्रत्यागमनस्य च सौहार्दपूर्णतया समाधानं कुर्वन्तु।

सः अधिकारिभ्यः अपि आह यत् ते द्वयोः राज्ययोः मेलनं कृत्वा समस्यानां समाधानं कुर्वन्तु तथा च लम्बितविषयेषु हितस्य रक्षणार्थं अधिकानि कार्यवाही अपि कुर्वन्तु।

पुनर्गठन-अधिनियमस्य अन्तर्गतं लम्बितस्य विषयस्य विषये व्यापकं प्रतिवेदनं प्रस्तूय, येषां विवरणं तावत्पर्यन्तं राज्यद्वयस्य सहमतिद्वारा निराकृताः सन्ति, तेषां विवरणं च सीएम-महोदयेन अधिकारिभ्यः निर्देशः दत्तः।

यथा यथा लोकसभानिर्वाचनं समाप्तं तथा तथा मुख्यमन्त्री लोकप्रशासने ध्यानं दातुं आरब्धवान्। सः स्वस्य मन्त्रिमण्डलसहकारिभिः एन.उत्तमकुमा रेड्डी, पोङ्गुलेटी श्रीनिवासरेड्डी च सह बी.आर.अम्बेडकरसचिवालये विभिन्नविभागानाम् अधिकारिभिः सह बैठकं कृतवान्।

सीएम इत्यनेन धानक्रयणे प्रगतेः विषये पृष्टं कृत्वा कृषकाणां कृते किमपि कष्टं विना सुचारुरूपेण क्रयणं सुनिश्चित्य उपायान् कर्तुं निर्देशः दत्तः।