कानपुर (उत्तरप्रदेश) [भारत], कानपुरनगरस्य सांसदविधायकन्यायालयेन शुक्रवासरे समाजवादीपक्षस्य विधायकं इरफानसोलंकी तस्य अनुजभ्रातरं रिजवानसोलंकी च अन्येषां त्रयाणां सह ७ वर्षाणां कारावासस्य दण्डः दत्तः, आग्नेयप्रकरणे २०-२०,००० रुप्यकाणां दण्डः च दत्तः।

२०२२ तमस्य वर्षस्य नवम्बर्-मासस्य ८ दिनाङ्के नाजिर-फातिमा इत्यनेन जाजमौ-पुलिस-स्थाने इरफान-सोलङ्की, कानपुर-विधायकस्य इरफान-सोलङ्की-भ्रातुः रिजवान-सोलन्की-इत्यस्य च अन्येषां त्रयाणां जनानां विरुद्धं आईपीसी-प्रकरणस्य धारा ४३६, ५०६, ५०४, १४७, ४२७, ३८६, १२० बी इत्यस्य अन्तर्गतं प्राथमिकी कृता , तथा च आरोपितवान् आसीत् यत् इरफान् सोलन्की तस्य भ्राता रिजवान सोलन्की इत्यादयः च षड्यंत्रस्य भागरूपेण तस्याः गृहे अग्निना दग्धवन्तः येन ते तस्याः भूमिं ग्रहीतुं शक्नुवन्ति।

"सर्वं दण्डं युगपत् चालयिष्यते। अधिकतमं दण्डः ७ वर्षाणि। प्रत्येकं दोषी कृते कुलम् ३०,५०० रूप्यकदण्डः कृतः अस्ति... न्यायालयस्य आदेशः न्याय्यः इति मम मतम्" इति अभियोजनपक्षस्य वकीलः प्राची श्रीवास्तवः अवदत्।

विधायक इरफान सोलन्की इत्यस्य अधिवक्ता करीम सिद्दीकी सांसदविधायकन्यायालयस्य निर्णयेन सह असहमतः अभवत्।

"न्यायालयेन अवलोकितं यत् अभियोजनपक्षः किमपि प्रमाणं प्रस्तुतुं न शक्तवान्... न्यायालयस्य अस्मिन् निर्णये वयं सहमताः न स्मः" इति सः अवदत्।

ततः पूर्वं जूनमासस्य ३ दिनाङ्के न्यायालयेन कानपुरनगरस्य समाजवादीपक्षस्य विधायकः इरफानसोलन्की इत्ययं धारा ४३६, ४२७, १४७, ५०४, ५०६, ३२३ च दोषी इति निर्णीतः।

उल्लेखनीयं यत् जूनमासस्य ३ दिनाङ्के न्यायालयेन इरफान् सोलान्की इत्यस्य धारा ३८६, १४९, १२० बी.