प्रतिष्ठितं मान्यता "सङ्गीत-उद्योगस्य अन्तः उत्कृष्ट-उपार्जनानां मान्यतायां" प्रदत्ता अस्ति तथा च वैश्विक-सङ्गीत-परिदृश्ये तस्याः गहन-प्रभावं, तस्याः कला-माध्यमेन सांस्कृतिक-विभाजनानां सेतु-करणाय च तस्याः अटल-प्रतिबद्धतां च रेखांकयति

अनौष्का अवदत् - "एषः मम करियरस्य यथार्थतया एकः पिञ्च-मी क्षणः अस्ति; अहं कदापि स्वप्नं न दृष्टवान् यत् एतादृशं सम्मानं प्राप्नुयाम्, किं पुनः विश्वस्य एकस्मात् प्रतिष्ठितविश्वविद्यालयात्। अहं आक्सफोर्ड-विश्वविद्यालयस्य कृते अतीव कृतज्ञः अस्मि मम मानदपदवीं प्रदातुं।

“अहं मम सर्वेषां पूर्वगुरुणां कृते अपि चिन्तनशीलः कृतज्ञः च अनुभवामि ये मां थि बिन्दुपर्यन्तं प्राप्तवन्तः। मम भाग्यशाली आसीत् यत् मम पितुः मार्गदर्शनेन सङ्गीतस्य बहुमूल्यं शिक्षां प्राप्तवान् तथा च मम मातुः त्रयोदशवर्षीयः मम करियरस्य अविश्वसनीयप्रशिक्षणं समर्थनं च प्राप्तवान्। एतत् सर्वं तेषां धन्यवादः इति सा अपि अवदत् ।

अनुष्का इत्यस्याः उपाधिः जूनमासस्य १९ दिनाङ्के विश्वविद्यालयस्य वार्षिके एन्केनिया शैक्षणिकसमारोहे प्रदत्ता भविष्यति।