वर्सिटी प्रशासनस्य अनुसारं विश्वविद्यालयस्य सर्वेषां कार्यक्रमानां कृते, राष्ट्रियस्तरीयपरीक्षाणां, मेरिट्-आधारितकार्यक्रमानाञ्च सहितं १५ अप्रैलपर्यन्तं ऑनलाइन-आवेदनं दातुं शक्यते।

द्वादशश्रेणीयाः बोर्डपरीक्षाः अधुना एव समाप्ताः अधुना छात्राणां कृते स्वतन्त्रचित्तेन स्वपसन्दस्य पाठ्यक्रमेषु आवेदनं कर्तुं समयः अस्ति। एतत् मनसि कृत्वा अन्तिमतिथिः किञ्चित्कालं यावत् विस्तारिता इति विश्वविद्यालयः अवदत्।

विश्वविद्यालयः केषाञ्चन UG तथा PG कार्यक्रमानां कृते CUET स्कोरस्य विषये अपि विचारं कुर्वन् अस्ति यद्यपि CUET स्कोरस्य अपेक्षया CET स्कोरं प्राधान्यं दीयते।

एतत् मनसि कृत्वा CUET आवेदकानां प्रवेशस्य उत्तमसंभावनानां कृते अपि CETs o विश्वविद्यालयस्य कृते आवेदनं कर्तुं सल्लाहः दीयते।

विश्वविद्यालयस्य सर्वेषां कार्यक्रमानां कृते ऑनलाइन आवेदनविकल्पः i https://ipu.admissions.nic.in इत्यत्र उपलभ्यते।

अन्यविवरणानि विश्वविद्यालयस्य आधिकारिकजालस्थले उपलभ्यन्ते ।