नवीदिल्ली, द इण्डिया पोस्ट पेमेंट्स् बैंक (आईपीपीबी) इत्यनेन यूरोनेट् इत्यस्य रिया मनी ट्रांसफर इत्यस्य साझेदारीरूपेण विदेशेभ्यः भारतं प्रति आन्तरिकधनप्रेषणं आरब्धम् इति आईपीपीबी इत्यस्य वरिष्ठः अधिकारी बुधवासरे अवदत्।

आईपीपीबी प्रबन्धनिदेशकः मुख्यकार्यकारी च आर विश्वेश्वरः अवदत् यत् धनं प्राप्यमाणस्य व्यक्तिस्य राशिसङ्ग्रहार्थं किमपि शुल्कं न दातव्यं भविष्यति तथा च केवलं प्रेषकेन एव रिया मनी इत्यस्मै धनहस्तांतरणशुल्कं दातव्यं भविष्यति।

"अस्माकं जनादेशः अबैङ्क-अण्डरबैङ्क-कृतानां कृते बाधाः दूरीकर्तुं वर्तते। अधुना वयम् रिया-मनी-ट्रांसफर्-इत्यनेन सह साझेदारीरूपेण २५,००० स्थानेषु अन्तर्राष्ट्रीय-आन्तरिक-धन-स्थानांतरण-सेवाम् आरभामः। क्रमेण 1.65 लक्ष-अधिक-स्थानानां अस्माकं सम्पूर्णं जालं कवरं कर्तुं एतत् स्केल-अप भविष्यति," इति विश्वेश्वरः उक्तवान्‌।

सः अवदत् यत् अस्याः सेवायाः माध्यमेन धनग्राहकाः स्वपरिचयस्य आधारेण पूर्णधनं वा आंशिकराशिं वा आकर्षयितुं विकल्पं प्राप्नुयुः।

"ग्राहकानाम् अपि स्वस्य IPPB खाते धनं स्थानान्तरयितुं विकल्पः भविष्यति। एषा कागदरहितप्रक्रिया अस्ति। तेषां धनं बायो-मेट्रिकस्य उपयोगेन निष्कासयितुं शक्यते। सेवा डाकपालस्य माध्यमेन तेषां द्वारे एव वितरिता भविष्यति तथा च ग्राहकानाम् शुल्कं न गृहीतं भविष्यति ," विश्वेश्वरः अवदत् ।

रिया मनी ट्रांसफरस्य मुख्यसञ्चालनपदाधिकारी इग्नासिओ रीड् इत्यनेन उक्तं यत् कम्पनीयाः प्रायः २०० देशेषु उपस्थितिः अस्ति तथा च मनीप्रेषणक्षेत्रे २२ प्रतिशतं विपण्यभागः अस्ति।

"वयं गतदशवर्षेभ्यः भारते कार्यं कुर्मः। आईपीपीबी इत्यनेन सह एतया साझेदारीयाम् अस्माभिः अपेक्षा अस्ति यत् भारते अस्माकं स्थानानि वा स्पर्शबिन्दुषु वा प्रायः ३० प्रतिशतं वृद्धिः भविष्यति ," इति रीड् अवदत्।