नोइडा, अत्रत्याः महिलायाः दावानुसारं तत्क्षणप्रसव-एप्-माध्यमेन आदेशितस्य आइसक्रीम-टबस्य अन्तः शतपदं प्राप्तम् इति खाद्यसुरक्षा-अधिकारिणः अवदन्, ये अस्य विषये अन्वेषणं प्रारब्धवन्तः।

१५ जून दिनाङ्के X इत्यत्र प्रकाशितस्य पोस्ट् मध्ये दीपा देवी इति स्वस्य परिचयं दत्तवती महिला आइसक्रीम टबस्य अन्तः कीटं दर्शयति इति चित्रं साझां कृतवती।

"मम अमुल इण्डिया आइसक्रीमस्य अन्तः कीटस्य अन्वेषणं यथार्थतया आतङ्कजनकम् आसीत्। गुणवत्तानियन्त्रणं खाद्यसुरक्षा च कदापि सम्झौतां न कर्तव्यम्। FSSAI Publication इत्यनेन एतादृशेषु प्रकारेषु घटनासु किञ्चित् कानूनी कार्रवाई कर्तव्या भवति, येषां संख्या दिने दिने वर्धमाना अस्ति (sic),"। सा पोस्ट कृतवती।

नोएडा खाद्यसुरक्षाविभागेन तत्क्षणवितरणकम्पनी ब्लिङ्किट्स् इत्यस्य भण्डारतः ब्राण्डस्य आइसक्रीमस्य नमूनानि परीक्षणार्थं एकत्रितानि इति अधिकारिणः अवदन्।

मुख्यखाद्यसुरक्षाधिकारी अक्षयगोयलः अवदत् यत्, "नमूना गृहीत्वा परीक्षणार्थं प्रयोगशालायाः प्रेषणं कृतम् अस्ति। खाद्यसुरक्षाकानूनस्य, २००६ इत्यस्य प्रावधानानाम् उल्लङ्घनस्य विषये वयं विषयस्य पञ्जीकरणस्य प्रक्रियायां स्मः।"

सः अवदत् यत् खाद्यसुरक्षाविभागः महिलायाः सामाजिकमाध्यमस्य पोस्ट् इत्यस्य सुओ मोतु संज्ञानं गृहीत्वा तस्याः समीपं गतः।

आइसक्रीम-टब-मध्ये मुद्रित-पैकेजिंग्-तिथिः २०२४ तमस्य वर्षस्य एप्रिल-मासस्य १५ दिनाङ्कः, २०२५ तमस्य वर्षस्य एप्रिल-मासस्य १५ दिनाङ्कः च आसीत् इति अधिकारी अवदत् ।

"अधुना प्रकरणस्य अन्वेषणं क्रियते। अस्माभिः प्रयोगशालायाः प्रतिवेदनानि प्राप्ते एव सर्वाणि तथ्यानि पुष्टीकृतानि भविष्यन्ति" इति गोयल् अवदत्।

सः अपि अवदत् यत् यदि जनाः नोएडा, ग्रेटर नोएडा च खाद्यपदार्थानाम् विषये किमपि चिन्तां कुर्वन्ति तर्हि सूरजपुरनगरस्य खाद्यसुरक्षाविभागस्य कार्यालयं सम्पर्कं कर्तुं शक्नुवन्ति।