अहमदाबाद, भगवान जगन्नाथस्य १४७ तमे रथयात्रा रविवासरे सायं गुजरातस्य अहमदाबादनगरे पराकाष्ठां प्राप्तवती यत्र कड़ा सुरक्षायाः मध्यं मार्गे लक्षशः भक्ताः प्रार्थनां कर्तुं पङ्क्तिं कृतवन्तः।

युगपुराणपरम्परानुसारं खलशीसमुदायजनैः आकृष्य भगवान् जगन्नाथस्य भ्रातुः बलभद्रस्य भगिन्या सुभद्रायाः च रथस्य (रथस्य) यात्रा प्रातःकाले आरब्धा। प्रतिवर्षं आषाढ़ीबीज (हिन्दुआषाढमासस्य द्वितीयदिने) रथयात्रा गृह्यते ।

गुजरातस्य बृहत्तमस्य नगरस्य अनेकस्थानानि भ्रमित्वा रात्रौ ९:१५ वादनपर्यन्तं त्रयः रथाः मन्दिरं प्रति प्रत्यागतवन्तः, यत्र पुरातननगरं, केचन साम्प्रदायिकरूपेण संवेदनशीलाः क्षेत्राणि च सन्ति

प्रातःकाले केन्द्रीयगृहमन्त्री अमितशाहः 'मङ्गला आरती', गुजरातस्य मुख्यमन्त्री भूपेन्द्रपटेलः च 'पहिन्दविधि' इति सुवर्ण झाडूप्रयोगेन मार्गस्य स्वच्छतायाः संस्कारं कृतवान्, यतः ४०० वर्षीयस्य भगवतः रथाः लुठन्ति स्म जमालपुर क्षेत्र में जगन्नाथ मंदिर।

शोभायात्रा शान्तिपूर्वकं गता, मार्गे कस्मात् अपि स्थानात् अप्रियघटना न ज्ञाता इति अधिकारिणः अवदन्।

गृहराज्यमन्त्री हर्षसंघवी इत्यनेन उक्तं यत् प्रशासनेन समुचितव्यवस्था कृता यत् विशालरूपेण संरक्षणप्राप्तयात्रायाः कालखण्डे भक्ताः किमपि उपद्रवं न प्राप्नुयुः।

"प्रार्थनायां जनाः किमपि असुविधां न अनुभवन्ति इति सुनिश्चित्य नूतनप्रौद्योगिक्याः उपयोगः कृतः। अहमदाबादस्य प्रार्थनां प्रशासनं च धैर्यपूर्वकं प्रतीक्षमाणानां जनानां धन्यवादं करोमि। पुलिसैः निवासिनः च १०८ एम्बुलेन्ससेवायाः गमनं सुनिश्चितं कृतवन्तः येन तेषां आवश्यकतावशात् तेषां कृते गन्तुं शक्यते" इति सः उक्तवान्‌।

१०८ एम्बुलेन्ससेवां संचालयति जीवीके आपत्कालीनप्रबन्धनसंशोधनसंस्थायाः कथनमस्ति यत् रथयात्रायाः कालखण्डे भक्तानां पतनं, मूर्च्छा, वमनं तथा उदरवेदना, आघात इत्यादीनां शिकायतां कृत्वा ४० तः अधिकाः आह्वानाः प्राप्ताः।

कस्यापि चिकित्सा आपत्कालस्य निवारणाय पञ्चसु सर्वकारीयसञ्चालितचिकित्सालयेषु १६ एम्बुलेन्साः, चिकित्सादलानि च स्टैण्डबायरूपेण स्थापितानि इति अधिकारिणः अवदन्।

प्रातःकाले पहिन्दसमारोहं कृत्वा सीएम डैशबोर्डद्वारा मार्गस्य, स्थानस्य, सुरक्षाव्यवस्थायाः च निरीक्षणं कृतवान् इति मुख्यमन्त्रीकार्यालयेन (सीएमओ) उक्तम्।

एकः वरिष्ठः पुलिस-अधिकारी अवदत् यत् आयोजनस्य रक्षणार्थं २२,००० तः अधिकाः सुरक्षाकर्मचारिणः नियोजिताः, जनानां आन्दोलनस्य निरीक्षणार्थं केचन गुब्बारेण स्थापिताः कैमराणि स्थापिताः च।

वार्षिकरथयात्रायाः १४७ तमे संस्करणे शोभायात्रायाः सह पादचारेण सह ४५०० यावत् जनाः नियोजिताः आसन्, वार्षिकरथयात्रायाः १४७ तमे संस्करणे १९३१ जनाः यातायातस्य प्रबन्धनं कृतवन्तः

वरिष्ठपुलिसाधिकारिणः नियन्त्रणकक्षेण सह सम्बद्धानां १७३३ शरीरधारितकैमराणां उपयोगेन शोभायात्रायाः निकटतया निरीक्षणं कृतवन्तः ।

तदतिरिक्तं मार्गे ४७ स्थानेषु २० ड्रोन्, ९६ निगरानीयकैमराणि च स्थापितानि आसन् । मार्गे दुकानदारैः स्थापिताः प्रायः १४०० सीसीटीवी-कैमराः अपि लाइव-निगरानीयै उपयुज्यन्ते स्म ।

शोभायात्रायां अलङ्कृताः गजाः, ट्रकाः परिवर्तिताः टेबल्स्, 'अखाडाः' (स्थानीयव्यायामशालाः) भजनमण्डलीः च आसन् । अद्यैव भारतेन विजयं प्राप्तस्य टी-२० विश्वकपस्य एकं चित्रं, सौर-वायु-ऊर्जा इत्यादीनां नवीकरणीय-स्रोतानां चित्रणं च शोभायात्रायाः मुख्यविषयाणि आसन्

शोभायात्रायां प्रायः १८ अलङ्कृताः गजाः, १०० ट्रकाः, ३० 'अखाडाः' (स्थानीयव्यायामशालाः) च भवन्ति ।

गुजरातस्य अन्येषु नगरेषु अपि रथयात्राः भवन्ति स्म, सूरतसहिताः ।