नवीदिल्ली, फायरब्राण्ड् भाजपा सांसदः संबितपत्रः सोमवासरे विपक्षनेता राहुलगान्धी इत्यस्य वचनं प्रति आघातं कृतवान् यत् सत्ताधारी दलस्य सदस्याः विभाजनं हिंसां च प्रवर्धयन्ति इति कारणेन "हिन्दुः न" इति, तथा च हिन्दुजनाः कदापि हिंसां न कृतवन्तः इति प्रतिपादितवान्।

"अद्य केचन जनाः सनातनधर्मस्य विरुद्धं वदन्ति स्म। हिन्दुपरम्पराणां यथा आलोचना भवति तत् दृष्ट्वा मम दुःखं भवति। अहं हिन्दुः अस्मि, अहं च हिंसकः नास्मि। हिन्दुभिः कदापि हिंसा न कृता। अद्य डीएमके हिन्दुजनानाम् आलोचनां कृत्वा ते दासत्वं कुर्वती इति उक्तवती।" महिलाः हिन्दुः स्त्रियः देवीरूपेण पूजयन्ति, न तु तान् दासत्वं कुर्वन्ति" इति प्रथमवारं सांसदः अवदत्।

पूर्वं लोकसभायां वदन् गान्धी सत्ताधारी भाजपायाः उपरि स्वाइप् कृतवान् यत् ये स्वं हिन्दुः इति वदन्ति ते घण्टायाः परितः "हिंसायां द्वेषे च" प्रवृत्ताः सन्ति। यथा एतस्य टिप्पण्याः कारणात् कोष-पीठिकाभिः विरोधः उत्पन्नः, तथैव गान्धी इत्यस्य वचनं श्रूयते स्म यत्, "भाजपा, आरएसएस च सर्वेषां हिन्दुनां प्रतिनिधित्वं न कुर्वन्ति... वयम् अपि हिन्दुः स्मः" इति।

पत्रः अपि अवदत् यत् मोदीसर्वकारः तृतीयकार्यकालस्य कृते पुनः सत्तां प्राप्तवान् इति जनाः प्रसन्नाः सन्ति।

"अस्माकं द्विगुणं सुखम् अस्ति: प्रथमं, अस्माकं सर्वकारस्य निर्माणं जातम्, द्वितीयं च, राहुलगान्धी विपक्षस्य नेता अभवत्...ते (विपक्षः) न दुःखिताः यत् तेषां सर्वकारः न निर्मितः; ते प्रसन्नाः यतः वयं ४०० आसनानि न लङ्घितवान्” इति ।

पत्रः मोदीसर्वकारस्य उपलब्धीनां प्रकाशनं कृतवान्, तथा च अवदत् यत् भारतीयराजनैतिक-इतिहासस्य प्रथमवारं अधुना जनानां कृते प्रदत्तानां मूर्तलाभानां परितः चर्चाः परिभ्रमन्ति |.

"अद्य कथनम् अस्ति यत् कति शौचालयाः निर्मिताः, कति गृहाणि निर्धनजनानाम् कृते प्रदत्तानि: जलजीवनमिशनस्य अन्तर्गतं १२ कोटिशौचालयाः, चतुः कोटिगृहाणि, १३ कोटिः नलजलसंयोजनानि" इति सः अवदत्।

"मोदीजी यदा १०० पैसा प्रेषयति तदा सम्पूर्णः १०० पैसा निर्धनानाम् उपरि गच्छति। कोऽपि मध्यस्थः कटं ग्रहीतुं न शक्नोति" इति सः अवदत्।

पत्रः लोकतन्त्रविमर्शस्य अपि स्पृष्टवान् यत् "अद्य लोकतन्त्रस्य विषये बहु किमपि उक्तं, शपथग्रहणदिनात् एव। लोकतन्त्रस्य जन्मभूमिः जगन्नाथधाम अस्ति, यत्र कलिङ्गकाले लोकतन्त्रस्य स्थापना अभवत्।"

"ओडिशानगरे जातिव्यवस्था नास्ति यतोहि अस्माकं राजा झाडूं धारयितव्यः, एतत् च लोकतन्त्रस्य महत्त्वम्। यावत् सनातनाः सन्ति तावत् लोकतन्त्रं तिष्ठति" इति पुरी-सांसदः अवदत्।