नवीदिल्ली, प्रधानमन्त्री नरेन्द्रमोदी अस्मिन् मासे अन्ते अमेरिकादेशे क्वाड्-शिखरसम्मेलने अमेरिका-जापान-ऑस्ट्रेलिया-देशयोः नेताभिः सह सम्मिलितुं निश्चितः अस्ति यतः प्रभावशालिनः समूहः युक्रेनदेशस्य स्थितिं सहितं दबावपूर्णवैश्विकचुनौत्यविषये विचारं कर्तुं शक्नोति।

अमेरिकीराष्ट्रपतिस्य जो बाइडेन् इत्यस्य गृहनगरे विल्मिङ्गटन-नगरे डेलावेर्-नगरे सितम्बर्-मासस्य २१ दिनाङ्के एतत् शिखरसम्मेलनं सम्भवति इति विषये परिचिताः जनाः अवदन्।

उच्चस्तरीयशिखरसम्मेलनस्य तिथिः, स्थानं च अद्यापि आधिकारिकघोषणा न कृता। अस्मिन् वर्षे क्वाड् शिखरसम्मेलनस्य आतिथ्यं कर्तुं भारतस्य वारः आसीत् । परन्तु समूहस्य नेतारः कठिनपञ्चाङ्गस्य बाधां दृष्ट्वा सर्वेषां कृते सुलभस्थाने शिखरसम्मेलनं कर्तुं निश्चयं कृतवन्तः।

नूतनयोजनानुसारं भारते आगामिवर्षे क्वाड् शिखरसम्मेलनस्य आतिथ्यं भविष्यति इति अपेक्षा अस्ति।

मोदी, आस्ट्रेलियादेशस्य प्रधानमन्त्री एन्थोनी अल्बानीस्, तस्य जापानीसमकक्षः फुमियो किशिदा च विश्वनेतृषु अन्यतमाः सन्ति ये २२, २३ सितम्बर् दिनाङ्के न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य भविष्यस्य शिखरसम्मेलने भागं ग्रहीतुं अमेरिकादेशं गच्छन्ति।

क्वाड् शिखरसम्मेलने यूक्रेनदेशे द्वन्द्वसहितस्य विश्वस्य समक्षं स्थापितानां विविधानां प्रमुखचुनौत्यानां विषये गहनतया गमनस्य अतिरिक्तं भारत-प्रशांत-देशे सदस्यराष्ट्रानां मध्ये सहकार्यं वर्धयितुं केन्द्रीक्रियते इति संभावना वर्तते।

जुलैमासे क्वाड् सदस्यराष्ट्रानां विदेशमन्त्रिभिः टोक्योनगरे व्यापकवार्तालापः कृतः यत्र भारत-प्रशांतक्षेत्रे समग्रसहकार्यं वर्धयितुं केन्द्रितम् आसीत्

चीनदेशाय उच्चैः स्पष्टसन्देशे क्वाड् विदेशमन्त्रिसमागमेन समूहीकरणस्य स्वतन्त्रस्य मुक्तस्य च भारत-प्रशांतस्य दृढप्रतिबद्धतायाः पुनः पुष्टिः कृता तथा च एतादृशस्य क्षेत्रस्य दिशि कार्यं कर्तुं संकल्पः कृतः यत्र कोऽपि देशः अन्येषु वर्चस्वं न धारयति तथा च प्रत्येकं राज्यं सर्वेषु "बाध्यता" मुक्तं भवति तस्य रूपाणि ।

विदेशमन्त्रिभिः स्वस्य महत्त्वाकांक्षी भारत-प्रशांत-समुद्रीक्षेत्र-जागरूकता-कार्यक्रमस्य (IPMDA) हिन्दमहासागरक्षेत्रे विस्तारस्य योजना अपि घोषिता यत् सामरिकजलस्य निरीक्षणं सुलभं करिष्यति।

न्यूयोर्कनगरे प्रधानमन्त्री मोदी संयुक्तराष्ट्रसङ्घस्य शिखरसम्मेलनस्य पार्श्वे विश्वनेतृभिः सह वार्तालापं कर्तुं अतिरिक्तं भारतीयसामुदायिककार्यक्रमं सम्बोधयितुं अपि निश्चितः इति उपरि उद्धृताः जनाः अवदन्।

भविष्यस्य शिखरसम्मेलने विभिन्नदेशेभ्यः नेतारः आनेष्यन्ति यत् "उत्तमं वर्तमानं कथं प्रदातुं भविष्यस्य रक्षणं च" इति विषये नूतनं अन्तर्राष्ट्रीयसहमतिं निर्मास्यति इति संयुक्तराष्ट्रसङ्घस्य सूचना अस्ति।

अस्माकं अस्तित्वस्य कृते प्रभावी वैश्विकसहकार्यं अधिकाधिकं महत्त्वपूर्णं भवति परन्तु अविश्वासस्य वातावरणे प्राप्तुं कठिनं भवति, पुरातनसंरचनानां उपयोगेन यत् अद्यतनराजनैतिक-आर्थिकवास्तविकतां न प्रतिबिम्बयति इति संयुक्तराष्ट्रसङ्घः अवदत्।

भविष्यस्य शिखरसम्मेलनं पुनः मार्गं प्राप्तुं अवसरः इति उक्तम्।