भारते नवीदिल्लीनगरे शुक्रवासरे एबीसी न्यूज इत्यनेन निर्मितस्य वृत्तचित्रस्य सामग्रीं “प्रत्यक्ष असत्यम्” इति वर्णितम् यस्मिन् भारतीयगुप्तचरसंस्थानां आस्ट्रेलियादेशस्य "राष्ट्रीयसुरक्षायां" हस्तक्षेपस्य कथितप्रयत्नाः उद्घाटयितुं दावान् कृतः।

विदेशमन्त्रालयस्य प्रवक्ता रणधीरजयसवालः अवदत् यत् एतत् वृत्तचित्रं भारतस्य "दुर्भावना" कर्तुं विशेषकार्यक्रमस्य सेवां करोति इति भासते।

"एतत् वृत्तचित्रे प्रकट असत्यं दृश्यते, पक्षपातपूर्णं च अव्यावसायिकं प्रतिवेदनं च प्रतिबिम्बयति। भारतस्य दुर्भावनायाः विशेषकार्यक्रमस्य सेवां करोति इति भासते" इति सः स्वस्य साप्ताहिकमाध्यमसमारोहे अवदत्।

आतङ्कवादस्य अनुमोदनस्य, न्याय्यतायाः, महिमामण्डनस्य अपि एतादृशानां प्रयासानां वयं स्पष्टतया विरोधं कुर्मः इति सः अवदत्।

तस्मिन् वृत्तचित्रे एबीसी (ऑस्ट्रेलिया-प्रसारणनिगमः) न्यूज् इत्यनेन आस्ट्रेलियादेशे "भारतीयराज्यस्य दीर्घबाहुं उद्घाटयितुं" दावितं तथा च भारतीयगुप्तचर-एजेण्ट्-जनाः तस्मिन् देशे भारतीय-प्रवासिनः लक्ष्यं कृतवन्तः इति अपि आरोपं कृतवान्

"Infiltrating Australia -1⁄3 India's Secret War" इति शीर्षकेण निर्मितस्य वृत्तचित्रस्य आरोपः अपि अस्ति यत् भारतीयगुप्तचरसंस्थाः संवेदनशीलरक्षाप्रौद्योगिक्याः विमानस्थानकसुरक्षाप्रोटोकॉलस्य च प्रवेशं प्राप्तुं प्रयतन्ते

एप्रिलमासे आस्ट्रेलियादेशस्य मीडिया-माध्यमेषु उक्तं यत् केन्बरा-देशेन २०२० तमे वर्षे भारतीयगुप्तचरद्वयं निष्कासितम् यतः ते संवेदनशील-रक्षा-परियोजनानां, विमानस्थानकस्य सुरक्षायाः च विषये "गुप्तं चोरयितुं" प्रयतन्ते इति कथितम्

एबीसी-संस्थायाः प्रतिवेदने उक्तं यत्, “संवेदनशील-रक्षा-परियोजनानां, विमानस्थानक-सुरक्षा-विषये च रहस्यं चोरयितुं प्रयतमानानां गृहीतस्य भारतीय-गुप्तचराः आस्ट्रेलिया-देशात् बहिः निष्कासिताः” इति

२०२० तमे वर्षे आस्ट्रेलिया-सुरक्षागुप्तचरसङ्गठनेन (ASIO) बाधितस्य तथाकथितस्य विदेशीयस्य "गुप्तचरस्य नीडस्य" आरोपः अपि आसीत् यत् सः आस्ट्रेलियादेशे निवसतां भारतीयानां निकटतया निरीक्षणं करोति, वर्तमान-पूर्वराजनेतृभिः सह निकटसम्बन्धं विकसितवान् इति।