नवीदिल्ली, कीवनगरे “बालचिकित्सालये” रूसीक्षेपणानां प्रहारस्य समाचारानां मध्यं युक्रेनदेशस्य विदेशमन्त्री द्मित्रो कुलेबा सोमवासरे रूसदेशे चिकित्सासुविधानां नागरिकमूलसंरचनानां च “इच्छया लक्ष्यीकरणे” प्रवृत्तस्य आरोपं कृतवान्।

X इत्यत्र एकस्मिन् पोस्ट् मध्ये कुलेबा इत्यनेन कतिपयानि चित्राणि अपि साझानि यत्र क्षतिग्रस्तं भवनं, आहताः चिकित्साकर्मचारिणः, मुक्तक्षेत्रे बहवः रोगिणः च परिचर्या क्रियन्ते इति।

"युक्रेनदेशस्य बृहत्तमेषु बालचिकित्सालयेषु अन्यतमं ओखमत्द्य्ट् इति कीव्-नगरे युक्रेन-देशे अन्यस्य रूसी-सामूहिक-क्षेपणास्त्र-आक्रमणस्य परिणामेण महती क्षतिः अभवत् । बालकानां घातितानां सूचनाः सन्ति । आपत्कालीनसेवाः साधारणाः कीव-निवासिनः च मलबं हरन्ति" इति विदेशमन्त्री युक्रेनस्य अफेयर्स् इत्यनेन सामाजिकमाध्यममञ्चे लिखितम्।

"दिने कीवनगरे अन्यत् चिकित्सालयं प्रहारं जातम्, यत् रूसस्य चिकित्सासुविधानां नागरिकमूलसंरचनानां च इच्छया लक्ष्यीकरणं सिद्धयति। एतत् रूसस्य यथार्थं मुखम् अस्ति। एतत् सर्वेषां शान्तिमिशनानाम् प्रस्तावानां च प्रति पुटिन् इत्यस्य यथार्थप्रतिक्रिया अस्ति" इति कुलेबा आरोपितवान्।

सः रूसदेशे कीव्, द्निप्रो, क्रिवि रिह, स्लोव्यान्स्क्, क्रामाटोर्स्क् इत्यादिषु विस्तृते दिवसे "नागरिकान् लक्ष्यं करोति" इति आरोपं कृतवान् ।

इदानीं युक्रेनदेशस्य कार्यालयस्य अध्यक्षः वोलोडिमिर् जेलेन्स्की इत्यनेन सोमवासरे प्रकाशितेन वक्तव्ये उक्तं यत्, "युक्रेनदेशे अद्यतनस्य रूसीप्रहारस्य परिणामेण शताधिकाः जनाः घातिताः। सम्प्रति ३१ जनानां मृत्योः सूचनाः प्राप्ताः।

सोमवासरे सायं जूम-मञ्चे आयोजितायां चर्चायां युक्रेन-राष्ट्रपतिकार्यालयात् आन्द्री येरमाक् अपि तस्य विषये उक्तवान्।

चिकित्सालये हड़तालस्य अनन्तरं "भयानकानि छायाचित्राणि, भिडियो च" उद्भूताः इति सः अवदत्।

बालचिकित्सालये प्रहारः "न त्रुटिः" यतः तस्य समीपे "सैन्यस्थापनं नास्ति" इति येर्माक् आरोपितवान् ।

"वयं स्वतन्त्रतायाः कृते युद्धं कुर्मः, स्वातन्त्र्यस्य कृते युद्धं कुर्मः" इति येर्माक् अवदत्, "जिम्मेदारदेशेभ्यः" उत्तराणि च अन्विषत् ।

विदेशमन्त्री कुलेबा इत्यनेन एक्स इत्यत्र स्वस्य पोस्ट् इत्यत्र अपि उक्तं यत्, "एषः बर्बरः प्रहारः पुनः सम्पूर्णं विश्वं, सर्वान् नेतारं देशान् च आह्वयति यत् ते यूक्रेनदेशं यथाशीघ्रं अतिरिक्तवायुरक्षाप्रणालीं गोलाबारूदं च आपूर्तिं कुर्वन्तु। अतिरिक्तदेशभक्ताः शस्त्राणि च। अहं आग्रहं करोमि भागिनः विलम्बं विना निर्णयं कर्तुं शक्नुवन्ति।"

सः लिखितवान् यत्, "यथा राष्ट्रपतिः @ZelenskyyUa इत्यनेन पोलिशप्रधानमन्त्री डोनाल्ड टस्क इत्यनेन सह स्वस्य पत्रकारसम्मेलने अधुना एव उक्तं, युक्रेनदेशः अपि संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः सदस्यदेशान् सम्बोधितवान् यत् यूक्रेनदेशस्य नागरिकमूलसंरचनायाः विरुद्धं रूसीप्रहारविषये आपत्कालीनं UNSC-समागमं कर्तुं अनुरोधं कृतवान्।

कुलेबा इत्यनेन सर्वेभ्यः देशेभ्यः अन्तर्राष्ट्रीयसङ्गठनेभ्यः च आग्रहः कृतः यत् ते "अद्यतनस्य प्रहारस्य दृढतया निन्दां कुर्वन्तु, युक्रेनस्य वायुरक्षाक्षमतां सुदृढां कर्तुं तत्कालं पदानि स्वीकुर्वन्तु, अस्य अधिनियमस्य किमपि शान्तिं अङ्गीकुर्वन्तु" इति