गुवाहाटी, केन्द्रीयमन्त्री सर्वानन्दसोनोवालः असमस्य डिब्रुगढलोकसभाक्षेत्रे विजयस्य समीपं गच्छन् भाजपानेतृत्वेन एनडीए केन्द्रे अग्रिमसर्वकारं निर्मास्यति इति प्रतिपादितवान्।

परन्तु निवर्तमानलोकसभायां काङ्ग्रेसस्य उपनेता जोरहाटनिर्वाचनक्षेत्रे अग्रणीः गौरवगोगोई इत्यस्य मतं यत् एते परिणामाः देशे नूतनप्रवृत्तेः सूचकाः सन्ति।

राज्ये १४ मध्ये नवसु लोकसभासीटेषु भाजपा तस्याः मित्रराष्ट्राणि च अग्रणीः आसन्, काङ्ग्रेसपक्षः त्रयेषु सीटेषु अग्रे आसीत् इति निर्वाचनआयोगस्य जालपुटे रात्रौ १२.४५ वादने ज्ञातम्।

सोनोवालः डिब्रुगढनगरे पत्रकारैः सह उक्तवान् यत्, "जनाः एनडीए-पक्षस्य समर्थनं दर्शितवन्तः, अस्माकं विजयस्य सम्भावना च अतीव उज्ज्वला अस्ति। वयं निश्चितरूपेण सर्वकारस्य निर्माणं करिष्यामः।"

असमजातीयपरिषदः समीपस्थप्रतिद्वन्द्वी लुरिञ्ज्योतिगोगोई इत्यस्याः अपेक्षया सोनोवालः १.६० लक्षाधिकमतैः अग्रे अस्ति। गोगोई राज्यस्य विपक्षदलैः संयुक्तप्रत्याशीरूपेण स्थापितः।

राज्यसभासांसदः ४१५७८९ मतं प्राप्तवान्, तस्य प्रतिद्वन्द्वी अद्यावधि २,५५,७१७ मतं प्राप्तवान् ।

"गणना अद्यापि प्रचलति, परन्तु अत्र (डिब्रुगढ) वयम् महतीं विजयं प्राप्तुं गच्छामः इति वक्तुं शक्नुमः" इति भाजपानेता अवदत्।

निवर्तमान लोकसभायां डिब्रुगढस्य प्रतिनिधित्वं भाजपा रामेश्वर तेली कृतवान्।

सोनितपुरमण्डले १.६ लक्षाधिकमतैः अग्रणीः अन्यः भाजपा प्रत्याशी रञ्जीतदत्तः अपि दावान् अकरोत् यत् एनडीए केन्द्रे सत्तां धारयिष्यति।

"गणना अद्यापि प्रचलति, परन्तु वयं सुरक्षिततया वक्तुं शक्नुमः यत् एनडीए-सर्वकारः भविष्यति। सोनितपुर-सीटस्य विषये काङ्ग्रेस-पक्षः अस्माकं मुख्यः प्रतिद्वन्द्वी आसीत् किन्तु ते बहु युद्धं कर्तुं न शक्तवन्तः" इति दिग्गजनेता अजोडत्।

गौरवगोगोई तु INDIA-खण्डस्य उदयः नूतनप्रवृत्तेः सूचकः इति अवदत् ।

"न केवलं असमदेशे, राजस्थाने उत्तरप्रदेशे वा अपि विपक्षः स्वं सिद्धं कृतवान्। एतत् देशे नूतनप्रवृत्तेः सूचकम्। भाजपायाः तरङ्गः नासीत्, अन्यथा तेषां ४०० आसनानि प्राप्नुयुः" इति सः पत्रकारानां समक्षं दावान् अकरोत् जोरहाट निर्वाचनक्षेत्रस्य अन्तर्गत सोनारी इत्यत्र ।

भाजपायाः वर्तमानसांसदस्य टोपोन्कुमारगोगोईविरुद्धं ८०,००० मतैः अग्रे स्थितः गोगोई अपि अवदत् यत्, "यदा निर्गमननिर्वाचनपरिणामाः आगताः आसन् तदा वयं उक्तवन्तः यत् एते विश्वसनीयाः न सन्ति, अस्माकं सम्यक् सिद्धं च अभवत्।

एआइयूडीएफ-सङ्घस्य वर्तमानसांसदस्य बदरुद्दीन अजमलस्य विरुद्धं ३ लक्षाधिकमतैः अग्रणीः धुबरी-निर्वाचनक्षेत्रे काङ्ग्रेस-प्रत्याशी रकीबुल-हुसैनः अवदत् यत् सः अस्य अवसरस्य उपयोगेन जनानां कृते प्रासंगिकान् विषयान् उत्थापयिष्यति।

"एकदा पूर्णपरिणामाः बहिः भवन्ति तदा अहं विस्तरेण वदामि। परन्तु अहं एकं वक्तुम् इच्छामि, एतावन्तः विषयाः सन्ति - टोल्गेट्-दराः वर्धिताः, विद्युत्-शुल्कं अधिकम् इत्यादयः। एतान् विषयान् उत्थापयितुं अस्माकं मञ्चानां आवश्यकता वर्तते अहं च तत् करिष्यति" इति विधानसभायां काङ्ग्रेसस्य उपनेता अजोडत्।

अन्यः काङ्ग्रेस-प्रत्याशी प्रद्युत-बोर्दोलोई, भाजपा-नामादितस्य ९०,००० तः अधिकैः मतैः अग्रे स्थित्वा नागांव-सीटं धारयितुं सज्जः इति दृष्ट्वा केसर-ब्रिगेड्-द्वारा धार्मिक-ध्रुवीकरणस्य प्रयासं जनाः अङ्गीकृतवन्तः इति अवदत्

एते परिणामाः सामान्यजनानाम् सकारात्मकचिन्तनस्य सूचकाः सन्ति इति सः अपि अवदत् ।