असमस्य करीमगञ्जलोकसभाक्षेत्रस्य काङ्ग्रेसस्य प्रत्याशी हाफिजरशीद अहमदचौधरी इत्यनेन सोमवासरे उक्तं यत् सः भाजपायाम् उपविष्टस्य सांसदस्य कृपानाथमल्लाहस्य विरुद्धं १८,३६० मतैः पराजितः अभवत्, सः सोमवासरे उक्तवान् यत् सः गौहाटी उच्चन्यायालयस्य समीपं गौहाटी उच्चन्यायालयस्य समीपं गमिष्यति इति विषये मतदानस्य मतदानस्य संख्यायां मतभेदस्य विषये... मतदानस्य गणनायाश्च दिवसाः।

काङ्ग्रेसपक्षेण सह अन्यः विपक्षदलः माकपा (एम) अपि असमस्य बराक उपत्यकायां स्थिते सम्पूर्णे लोकसभानिर्वाचनक्षेत्रे अन्वेषणस्य पुनर्मतदानस्य च आग्रहं कृतवान्।

असमस्य मुख्यनिर्वाचनपदाधिकारिणः जालपुटे उपलब्धा सूचनानुसारं २६ अप्रैल दिनाङ्के करीमगञ्जे द्वितीयचरणस्य निर्वाचने सेवामतदातान् विहाय कुलम् ११,३६,५३८ जनाः मतदानं कृतवन्तः आसन्।

परन्तु सीईओ साइट् इत्यत्र अपलोड् कृतं परिणामपत्रं (प्रपत्रं २०) उक्तं यत् ईवीएम इत्यत्र कुलमतानां संख्या ११,४०,३४९ आसीत् ।

अत्र षट् विधानसभाक्षेत्राणि सन्ति -- हैलाकाण्डी, अल्गापुर-कटलीचेरा, करीमगञ्ज उत्तर, करीमगंज दक्षिण, पाथरकाण्डी, रामकृष्णनगर च । एतेषु सर्वेषु स्थानेषु गणितानां मतानाम् संख्या मतदानितमतानाम् अपेक्षया अधिकं संख्यां दर्शयति ।

अत्र पत्रकारसम्मेलनं सम्बोधयन् चौधरी अवदत् यत् स्पष्टविसंगतयः सन्ति, निर्वाचनआयोगस्य आँकडाभ्यः एव तत् द्रष्टुं शक्यते।

"विशालं धांधली अभवत्, तत् च क्षेत्रस्य भाजपाविधायकैः कृतम्। ते मतदातृभ्यः उक्तवन्तः यत् यदि ते भाजपायाः मतदानं न करिष्यन्ति तर्हि तेषां गृहं ध्वंसयितुं बुलडोजरस्य उपयोगः भविष्यति तथा च मीडियासु अपि तस्य समाचारः अभवत्" इति सः आरोपं कृतवान्।

चौधरी इत्यनेन उक्तं यत् सः २६ एप्रिल दिनाङ्के मतदानदिने सम्पूर्णे निर्वाचनक्षेत्रे कथितं धांधलीविषये कुलम् १९ शिकायतां कृतवान्, परन्तु तत् रोधयितुं "निर्वाचनआयोगेन वा स्थानीयाधिकारिणः किमपि न कृतवन्तः" इति।

मतदानात् पूर्वं काङ्ग्रेसपक्षेण सत्ताधारी भाजपायाः धांधलीयाः सम्भावनायाः विषये एकां शिकायतां दाखिला, निर्वाचनसंस्थायाः स्वतन्त्रनिष्पक्षमतदानार्थं आवश्यकपदं ग्रहीतुं आग्रहः कृतः इति सः अजोडत्।

"एतानि सर्वाणि अपि मया अधिकानि मतानि प्राप्तानि। तथापि इदानीं एतत् उद्भूतं यत् मतदानं कृतेभ्यः मतेभ्यः अधिकानि मतगणना अभवत्। यद्यपि ३,८११ मतान्तरेण वर्तमानपरिणामे परिवर्तनं न भविष्यति यतः मम हारिमार्जिनः अधिकः अस्ति, तथापि मम दृढतया विश्वासः अस्ति यत्... विसंगतिः ततोऽपि बृहत्तरः आसीत्" इति चौधरी अवदत्।

काङ्ग्रेसनेता उक्तवान् यत् सः गौहाटी उच्चन्यायालयस्य समीपं गत्वा ईसीआई तथा तस्य स्थानीयप्रशासनेन कृतानि "गम्भीरविसंगतयः" दृष्ट्वा सम्पूर्णे करीमगञ्जक्षेत्रे पुनः मतदानस्य आग्रहं करिष्यति।

सः अवदत् यत् यावत् न्यायालयेन निर्णयः न दत्तः तावत् मल्लाहस्य विजयप्रमाणपत्रं स्थगितरूपेण स्थाप्यते।

"मतदानस्य समाप्तेः अनन्तरं तानि मुद्रितानि च कृत्वा ईवीएम-मध्ये अधिकानि मतदानं कथं प्रविष्टुं शक्यन्ते इति ज्ञातव्यम्। निर्वाचनप्रक्रियायां न्यायः नासीत् इति स्पष्टम्" इति सः अजोडत्।

इदानीं असमस्य मुख्यकार्यकारी अनुरागगोएलं प्रति विसंगतिविषये प्रतिक्रियां प्राप्तुं पुनः पुनः आह्वानं सन्देशं च अनुत्तरितम् एव अभवत्। मुख्यकार्यकारीकार्यालयस्य अन्ये अधिकारिणः अवदन् यत् ते अस्मिन् विषये टिप्पणीं कर्तुं "अधिकृताः व्यक्तिः" न सन्ति।

भाकपा-सङ्घस्य असम-राज्यसचिवः सुप्रकाशतालुकदारः विज्ञप्तौ ईसीआई-सङ्घस्य आलोचनां कृतवान् यत् सः निर्वाचनक्षेत्रे व्यापकरूपेण धांधलीयाः आरोपानाम् विरुद्धं समये एव किमपि कार्यवाही न कृतवान्।

"अधुना मतदानस्य मतगणनायाश्च विसंगतेन सह ईसीआई इत्यस्य भूमिका स्कैनरस्य अधः आगता। एषा निष्पक्षजाँचस्य योग्या अस्ति तथा च वयं निर्वाचनक्षेत्रे पुनः मतदानस्य आग्रहं कुर्मः" इति सः अजोडत्।

असमस्य १४ लोकसभासीटेषु नव भाजपा सांसदाः विजयं प्राप्तवन्तः, तस्य मित्रपक्षः एजीपी, यूपीपीएल च एकैकं सीट् मध्ये विजयं प्राप्तवन्तौ। काङ्ग्रेसपक्षः त्रीणि आसनानि धारयति स्म ।