करीमगंज (असम) [भारत], असमपुलिसस्य विशेषकार्यदलेन संयुक्तकार्यक्रमेण करीमगञ्जमण्डले ६६ कोटिरूप्यकाणां २.२० लक्षं याबागोलानि जप्ताः, बुधवासरे प्रकरणस्य सन्दर्भे त्रयः जनाः गृहीताः इति अधिकारिणः अवदन्।

रिपोर्ट्-अनुसारं करीमगञ्ज-मण्डलस्य पुलिस-अधीक्षकस्य पार्थसारथीमहन्ता-इत्यस्य नेतृत्वे गुप्तचर-निवेशस्य आधारेण एतत् अभियानं प्रारब्धम्

पार्थसारथी महन्ता, आईजीपी (एसटीएफ) एएनआई इत्यस्मै अवदत् यत् एसटीएफ तथा करीमगंज जिलापुलिसयोः संयुक्तकार्यक्रमे बुधवासरे बदरपुरपुलिसस्थानस्य अन्तर्गतं लामाजुआरक्षेत्रे विशालमात्रायां मादकद्रव्याणि जप्तम्।

"अभियानस्य कालखण्डे वयं बोलेरो-वाहनस्य पृष्ठप्रकाशद्वयस्य गुप्त-कक्षेषु २,२०,००० याबा-गोलानि प्राप्य जप्तवन्तः । पञ्जीकरण-सङ्ख्या न विद्यमानं बोलेरो-कैम्पर-वाहनं अपि जप्तम् अस्ति । खैरुल-हुसैन (चालकः) इति चिह्नितानां त्रयः जनाः गृहीताः , मामोन मिया, नबीर हुसैन च ते च त्रिपुरातः आगताः सन्ति" इति महन्ता अवदत्।

सः अपि अवदत् यत् अस्य मालस्य विपण्यमूल्यं प्रायः ६६ कोटिरूप्यकाणि इति अनुमानितम् अस्ति।

अग्रे अन्वेषणं प्रचलति, विवरणं च प्रतीक्षते।

ततः पूर्वं असमपुलिसः असम-मिजोराम-सीमायाः समीपे धोलैखालक्षेत्रे गुरुवासरे प्रायः ८.५ कोटिरूप्यकाणां मूल्यस्य १.७ किलोग्रामं हेरोइन् जप्त्वा एकं जनं गृहीतवान्।

काचरजिल्ह्याः पुलिस अधीक्षकः नुमलमहट्टः अवदत् यत्, "गुप्तसूचनायाः आधारेण काचरपुलिसः असम-मिजोरामसीमायां धोलाईपुलिसस्थानस्य अधिकारक्षेत्रे धोलैखालसीमाचौकीसमीपे ढोलैखालक्षेत्रे विशेषकार्यक्रमं कृतवान्" इति।

"अभियानस्य समये पुलिसदलेन एकः व्यक्तिः गृहीतः, अर्थात् अब्दुल अहत लस्कर (३३ वर्षीयः)। समुचितस्य अन्वेषणस्य क्रमेण पुलिसदलेन तस्य कब्जेतः १३९ सङ्ख्याकाः साबुनप्रकरणाः प्राप्ताः, येषु हेरोइन् युक्ताः सन्ति। पश्चात्... प्रायः १७०० किलोग्रामभारयुक्ताः बरामदवस्तूनि जप्ताः कालाबाजारे निषिद्धवस्तूनाम् मूल्यं प्रायः ८.५ कोटिरूप्यकाणि अस्ति” इति नुमलमहट्टः अवदत्।