गुवाहाटी, असमदेशे चकमा-हजोङ्ग-शरणार्थीनां स्थानान्तरणस्य विषये केन्द्रसर्वकारेण किमपि चर्चा न कृता इति मुख्यमन्त्री हिमन्तविश्वसर्मः मंगलवासरे दावान् अकरोत्।

तस्य वक्तव्यं केन्द्रीयमन्त्री किरेन् रिजिजु इत्यस्य टिप्पण्याः अनन्तरं आगतं यत् नागरिकता (संशोधन) अधिनियमस्य (CAA) कार्यान्वयनानन्तरं अरुणाचलप्रदेशात् असमनगरं प्रति एतेषां शरणार्थीनां स्थानान्तरणार्थं वार्ता कृता अस्ति।

"अहं न जानामि यत् रिजिजुः किं उक्तवान्, परन्तु भारतसर्वकारेण अस्माभिः सह एतेषां विषयेषु चर्चा न कृता। रिजिजुः सम्भवतः अरुणाचलप्रदेशस्य राजनैतिकस्थितेः विषये किमपि उक्तवान् स्यात्" इति सर्मा एकस्य मतदानस्य पार्श्वे पत्रकारैः उक्तवान् अभियानसभा।

सीएम इत्यनेन अपि उक्तं यत् शरणार्थिनः पुनः निवेशनार्थं कोऽपि भूमिः उपलब्धा नास्ति तथा च अजोडत्, "चकमा वा हाजोङ्गसमुदायस्य कोऽपि मां न मिलितवान् न च भारतस्य th सर्वकारेण मया सह चर्चा कृता। अहं रिजिजु इत्यनेन सह th विषयस्य विषये पश्चात् वदिष्यामि निर्वाचनं भवति।"

सरमा उक्तवान् यत् अरुणाचलप्रदेशे निवसन्तः असमियाजनाः, येषां संख्या abou 6,000-7,000 अस्ति, तेभ्यः अस्सा-सर्वकारेण स्थायीनिवासी प्रमाणपत्राणि प्रदत्तानि भविष्यन्ति।

अरुणाचलप्रदेशात् लोकसभायाः पुनः निर्वाचनं याचमानः रिजिजुः गतसप्ताहे इटनगरनगरे पत्रकारसम्मेलने दावान् अकरोत् यत् सीएए 'बी आशीर्वादः' अभवत् यतः तया स्वराज्यस्य कस्यापि विदेशीयस्य शरणार्थिनः वा नागरिकतायाः द्वाराणि बन्दं कृतम् अस्ति .

सः अवदत् यत् चकमा, हाजोङ्ग-शरणार्थीनां पुनः स्थानस्य सुविधां कर्तुं भारतसर्वकारेण सह राज्यं त्यक्तुं अनुरोधः कृतः अस्ति।

"अस्माभिः असम-सर्वकारेण सह, अन्यैः जनानां सह स्थानान्तरणार्थं भाषितम्, परन्तु वयं पहिचानस्य (पुनर्वासार्थं भूमिः करणस्य) पूर्वं तस्य विषये बहु चर्चां कर्तुम् न इच्छामः। अहम् एतत् संकेतं दातुं शक्नोमि यत् असम-सर्वकारेण सह वयं वार्तालापं कृतवन्तः इति केन्द्रमन्त्री अवदत् .

रिजिजुः अपि अवदत् यत् सः अस्मिन् विषये सरमा इत्यनेन सह भाषितवान्, अपि च शरणार्थीनां स्थानान्तरणार्थं यूनिओ गृहमन्त्री अमितशाह इत्यनेन सह अपि भाषितवान्।

चकमाः, ये बौद्धाः सन्ति, हजोङ्गाः च, ये हिन्दुः सन्ति, ते धार्मिक-उत्पीडनात् पलायनार्थं तत्कालीनस्य पूर्व-पाकिस्तानस्य (बाङ्गलादेशः नास्ति) चटगाङ्ग-पर्वत-क्षेत्रात् १९६४ तमे वर्षे १९६६ तमे वर्षे च भारतं प्रवासं कृतवन्तः, उत्तर-ईस्-सीमा-एजेन्सी-इत्यत्र निवसन्ति स्म, यत् अस्ति वर्तमान अरुणाचल प्रदेश।

१९६० तमे दशके अरुणाचलप्रदेशे ६०,००० तः अधिकाः चकमा-हाजोङ्ग-शरणार्थिनः निवसन्ति ।

रिजिजु इत्यस्य वक्तव्येन असमदेशे तीक्ष्णप्रतिक्रियाः अभवन्, अस्मिन् विषये मुख्यमन्त्रीतः स्पष्टीकरणस्य आग्रहं कुर्वन् स्टैण्डे सीएएविरोधी आन्दोलनस्य नेतृत्वं कुर्वन् संगठनः अस्ति।

रायजोरदलस्य अध्यक्षः विधायकः च अखिलगोगोई इत्यनेन उक्तं यत्, "सर्मा स्पष्टीकर्तव्यं यत् भारतसर्वकारात् अथवा अमितशाहात् एतादृशाः किमपि निर्देशं h प्राप्तवन्तः वा तथा च यदि रिजिजुः मृषा वदति तर्हि सरमा सार्वजनिकरूपेण क्षमायाचनां कर्तुं बाध्यः भवेत्।

अखिल असम छात्रसंघस्य मुख्यसल्लाहकारः समुज्जलकुमार भट्टाचार्यः अपि सीएएविरुद्धं स्वस्य रुखं पुनः उक्तवान्।

"वयं अस्माकं लोकतान्त्रिकयुद्धं तथा च कानूनीयुद्धं निरन्तरं कुर्मः। तथा च सकारात्मकं वस्तु यत् पूर्वोत्तरछात्रसङ्गठनं सम्पूर्णक्षेत्रस्य कृते अधिनियमस्य विरोधं कुर्वन् अग्रणी अस्ति" इति सः अवदत्।

असमजातीयपरिषदः महासचिवः जगदीशभूयानः आरोपितवान् यत् केवलं चकमाः वा हजोङ्गाः वा अन्येभ्यः सर्वेभ्यः पूर्वोत्तरराज्येभ्यः अवैधप्रवासिनः ये सीएए-परिधितः बहिः सन्ति ते असमदेशे निवसन्ति।

अस्माकं प्रश्नः अस्ति यत् यदि पूर्वोत्तरस्य अधिकांशभागेषु एषः अधिनियमः उत्तमः नास्ति तर्हि असमस्य केषाञ्चन क्षेत्राणां कृते कथं कुशलं भवेत् इति सः प्रश्नं कृतवान्।

सीएए अत्र पञ्चवर्षनिवासस्य अनन्तरं बाङ्गलादेशात्, पाकिस्तानदेशात्, अफगानिस्तानदेशात् च 31 दिसम्बर् २०१४ दिनाङ्के वा ततः पूर्वं वा भारते प्रवेशं कुर्वन्तः हिन्दुः, जैन, ईसाई, सिक्खाः बौद्धाः, पारसीः च भारतीयनागरिकतां दातुं प्रयतते।

परन्तु अरुणाचलप्रदेशः, मिजोरमनागालैण्डः, मणिपुरः च राज्येषु अयं अधिनियमः प्रयोज्यः नास्ति, यत्र राज्ये प्रवेशाय आन्तरिकरेखानुज्ञापत्रस्य आवश्यकता भवति ।

षष्ठ-अनुसूची-अन्तर्गतक्षेत्राणि अपि, यत्र प्रायः मेघालयः सम्पूर्णतया असम-त्रिपुरा-देशयोः आदिवासीप्रधानाः भागाः सन्ति, ते अपि तस्मात् मुक्ताः अभवन्