बीएसएफस्य त्रिपुरासीमायाः महानिरीक्षकः (आईजी) पटेलपीयूषः पुरुषोत्तमदासः कथयति यत् गतवर्षस्य जनवरीतः अस्मिन् वर्षे एप्रिलमासस्य १५ दिनाङ्कपर्यन्तं राज्यस्य बाङ्गलादेशस्य सीमातः ९४.५६ कोटिरूप्यकाणां विविधानि मादकद्रव्याणि, सुवर्णं, पशवः च जप्ताः सन्ति।

आईजी मीडिया सह वार्तालापं कुर्वन् अवदत् यत् त्रिपुरायाः बाङ्गलादेशेन सह ८५६-के सीमायाः अधिकांशभागाः पूर्वमेव वेष्टिताः सन्ति, सीमायाः अवशिष्टाः पञ्च पट्टिकाः एव आगामिवर्षे सम्पन्नाः भविष्यन्ति।

विद्रोहमोर्चे बीएसएफ इत्यनेन गत एकवर्षे th outlawed insurgent outfit - National Liberation Front of Tripura (NLFT) इत्यस्य १८ कार्यकर्तृणां आत्मसमर्पणस्य सुविधा कृता अस्ति।

अवैधप्रवेशः, बहिष्कारः च बीएसएफ-सङ्घस्य बृहत्तमेषु आव्हानेषु अन्यतमः इति अवलोक्य सः अवदत् यत् गतवर्षस्य जनवरीतः थिवर्षस्य एप्रिलमासपर्यन्तं ४९८ बाङ्गलादेशीयाः, ३९६ भारतस्य नागरिकाः, १२४ रोहिङ्ग्याः च सहितं १०१८ जनाः गृहीताः।

त्रिपुरे अवैधरूपेण सीमां पारं कुर्वतां जनानां निरोधः पूर्ववर्षेभ्यः महत्त्वपूर्णतया गतः यतः बीएसएफ इत्यनेन २०२२ तमे वर्षे ५९ रोहिंग्या, १६० भारतीयाः, १५० बाङ्गलादेशीयाः च समाविष्टाः ३६९ व्यक्तिः निरोधः कृतः।

दासः अपि अवदत् यत् उभयदेशेषु निवसतां टौट्-समूहः घुसपैठस्य निष्कासनस्य च सुविधां करोति तथा च निगरानीयपरीक्षायाः आधारेण नेशनना इन्वेस्टिगेशन एजेन्सी
तथा बीएसएफ इत्यनेन गतवर्षस्य नवम्बर-डिसेम्बे-मासे २९ टौट्-जनाः गृहीताः ।

केचन टौट् तथापि अद्यापि अवशिष्टाः सन्ति तथा च बीएसएफ-अधिकारिणः तेषु दृष्टिम् अस्थापयन्ति इति आईजी दासः अवदत्।

१९७१ तमे वर्षे बीएसएफ-सङ्घस्य तत्कालीनस्य बाङ्गलादेशस्य राइफल्स् (अधुना बाङ्गलादेशस्य सीमारक्षकाणां) च मध्ये १९७१ तमे वर्षे इन्दिरा-मुजीब-सम्झौते, भारत-बाङ्गलादेश-सीमा-सम्झौतेः च प्रावधानानाम् कारणात् भारत-बाङ्गल-अन्तर्राष्ट्रीयसीमायां 'नो मैन्स् लैण्ड्' नास्ति

तस्य स्थाने भारतेन कण्टकतारवेष्टनानि स्थापितानि, भारत-बाङ्गलादेशसीमासम्झौतेन शून्यरेखातः १५० गजदूरे बाङ्गलादेशेन सीमास्तम्भाः u स्थापिताः

अस्मिन् विषये बीएसएफ-अधिकारी अवदत् यत् यद्यपि कण्टक-वेष्टने i विभिन्नेषु क्षेत्रेषु अन्तरालाः सन्ति तथापि अवशिष्टाः अवेष्टिताः पट्टिकाः आगामिवर्षपर्यन्तं एक-रो-वेष्टनेन बन्दाः भविष्यन्ति।

अतिरिक्तसुरक्षाव्यवस्थायाः भागरूपेण अधिकांशतस्करी-प्रवेश-प्रवणक्षेत्रेषु सीमानिगरानीयं वर्धयितुं th सीमायां ५०३ कैमरा स्थापिताः इति सः अवदत्।

बीएसएफ-अधिकारी अवदत् यत् त्रिपुरसीमासु कण्टकतारवेष्टनस्य परे पार्श्वे (भारतीयक्षेत्रे) अद्यापि प्रायः २५०० भारतीयग्रामिणः लिविन् सन्ति।

वेष्टितक्षेत्रस्य अन्तः स्थानान्तरणार्थं बीएसएफ सर्वदा तान् अनुसृत्य वर्तते।

अद्यैव त्रिपुरे भारत-बाङ्गलादेश-सीमायां कर्तव्यनिष्ठैः बीएसएफ-सैनिकैः सह संघर्षे कतिपये जनाः मृताः।

अस्मिन् विषये बीएसएफ-आइजी स्पष्टीकृतवान् यत् तेषां जवानानाम् अघातकपम् एक्शन् गन्स् निर्गताः भवन्ति येन सीमायाः समीपे प्राणहानिः न भवेत्।

परन्तु यदि बीएसएफ जवानाः आक्रमणे सन्ति वा गम्भीरसंकटं प्राप्नुवन्ति तर्हि तेषां घातकशस्त्राणां आश्रयः न भवति, यत् सूचयति यत् तस्करैः बीएसजवानानाम् उपरि प्राणघातकप्रकरणेषु आक्रमणं कृतम् आसीत्, यदा उत्तरार्द्धाः तान् अवरुद्ध्य तान् स्थगयितुं आदेशं दत्तवन्तः।