नवीदिल्ली, अवैधरूपेण ऑनलाइन सट्टेबाजी, द्यूतकम्पनयः धनशोधनस्य आतङ्कवादीनां वित्तपोषणस्य च चैनलरूपेण कार्यं कुर्वन्ति इति राष्ट्रीयरक्षाविश्वविद्यालयस्य द सिक्योरिटी एण्ड् साइंटिफिक टेक्निकल् रिसर्च एसोसिएशन् इत्यस्य प्रतिवेदने उक्तम्।

IT Rules 2021 अनुमतस्य ऑनलाइन वास्तविकधनस्य गेमिंग् तथा अवैधसट्टेबाजी तथा द्यूतप्रथानां मध्ये भेदं करोति। तथापि भारतस्य कानूनानां अनुपालनेन कार्यं कुर्वन्तः वैध-अनलाईन-वास्तविक-धन-खेल-मञ्चानां श्वेतसूचीं कर्तुं पञ्जीकरण-तन्त्रस्य आवश्यकता प्रतिवेदने सूचिता

"अवैध-अनलाईन-द्यूत-सट्टेबाजी-अनुप्रयोगाः भारतीय-डिजिटल-नाग्रिकान् साइबर-सुरक्षा-आक्रमण-असुरक्षित-अनलाईन-वातावरण-इत्यादीनां अनेक-सुरक्षा-जोखिमानां सामनां कुर्वन्ति। ते भारतस्य राष्ट्रिय-सुरक्षायाः कृते अपि खतरारूपेण उद्भूताः यतः अवैध-अनलाईन-सट्टेबाजी-द्यूत-जालस्थलानि धनशोधनस्य, आतङ्कवादी-वित्तपोषणस्य च मार्गरूपेण कार्यं कुर्वन्ति ," इति सुरक्षा-वैज्ञानिक-तकनीकी-संशोधन-सङ्घस्य (SASTRA) प्रतिवेदने उक्तम् ।

तत्र उक्तं यत् वर्तमानकानूनी-नियामकरूपरेखा वैध-अवैध-क्रियाकलापयोः पर्याप्तरूपेण भेदं न करोति यतोहि अवैध-मञ्चाः बहुधा धनशोधनसहितं अतिरिक्त-अवैध-क्रियाकलापानाम् सुविधां ददति |.

प्रतिवेदने उक्तं यत् यद्यपि भारते सट्टेबाजी-द्यूत-विपण्यस्य आकारस्य अथवा एतेषां क्रियाकलापानाम् उत्पन्नस्य राजस्वस्य विषये कोऽपि आधिकारिकः अनुमानः नास्ति तथापि अन्तर्राष्ट्रीय-क्रीडा-सुरक्षा-केन्द्रस्य २०१७ तमे वर्षे प्रकाशितेन प्रतिवेदनेन भारते अवैध-सट्टेबाजी-द्यूत-विपण्यस्य मूल्यस्य अनुमानं कृतम् अस्ति १५० अरब अमेरिकीडॉलर् अथवा प्रायः १० लक्षकोटिरूप्यकाणि ।

"एते दुष्टाः क्रीडकाः अस्माकं अर्थव्यवस्थातः धनं बहिः निष्कासयन्ति, वित्तीय-अस्थिरतायाः मार्गं त्यजन्ति, तस्मात् आपराधिक-क्रियाकलापं प्रेरयन्ति" इति प्रतिवेदने उक्तम् ।

प्रतिवेदने वैध ऑनलाइन-वास्तविक-धन-खेलस्य तथा सट्टेबाजी-द्यूतयोः मध्ये कानूने भेदं निर्मातुं ऑनलाइन-खेल-मध्यस्थानां कृते IT Rules, 2021 इति कार्यान्वितुं सर्वकारेण अनुशंसितम् अस्ति

अस्मिन् प्रवर्तनस्य विधायीपरिपाटनानां च मूल्याङ्कनार्थं अन्तरमन्त्रालयसमित्याः स्थापनायाः सुझावः दत्तः अस्ति तथा च ऑनलाइन सट्टेबाजीं द्यूतं च निषिद्धं कर्तुं व्यापकं नियामकरूपरेखां प्रवर्तयितुं शक्यते।

IT Rules 2021 इत्यस्य अनुसारं देशस्य अधिकांशेषु भागेषु सट्टेबाजी, द्यूतं च अवैधं भवति तथा च यदा तेषु मञ्चेषु गेम आफ् चान्सः सम्मिलितः भवति तदा ऑनलाइन गेमिंग् मञ्चाः अवैधरूपेण व्यवह्रियन्ते

कौशलस्य क्रीडायाः संयोगस्य च क्रीडायाः मध्ये भेदं कर्तुं उदाहरणानि उद्धृत्य पूर्वः अतिरिक्तः महाधिवक्ता एन वेङ्कटरमनः उक्तवान् यत् सर्वोच्चन्यायालयेन अश्वदौडस्य वास्तविकरूपेण आरम्भात् पूर्वं दौडस्य परिणामः अज्ञातः अस्ति चेदपि कौशल-आधारित-क्रीडा इति उद्धृतम् तस्मिन् एव क्रमे अश्वदौडस्य धनं स्थापयित्वा अन्ते तत्सम्बद्धानां प्रचलितनियमानाम् अन्तर्गतं सट्टेबाजी भवति इति सः अपि अवदत् ।

इलेक्ट्रॉनिक्स-आईटी-मन्त्रालयेन ऑनलाइन-खेल-नियन्त्रणार्थं मार्गदर्शिकाः दृढाः कृताः परन्तु अद्यापि तान् कार्यान्वितुं न शक्यते ।

प्रतिवेदने वित्तविषये संसदीयस्थायिसमितेः ५९ तमे प्रतिवेदनस्य उल्लेखः अस्ति, यस्मिन् अवैधद्यूतस्य आवेदनानि सुरक्षायाः कृते खतरान् जनयन्ति इति उल्लेखितम्।

संसदीयप्रतिवेदने उल्लेखितम् यत् यूपीआई-आईडी-तः संदिग्ध-व्यवहाराः कुराकाओ, माल्टा, साइप्रस् इत्यादिषु देशेषु वेबसाइट्-स्थानैः सह सम्बद्धाः सन्ति यतः अवैध-सट्टेबाजी-द्यूत-जालस्थलानि कार्यं कुर्वन्ति।

सास्ट्रा-रिपोर्ट्-अनुसारं अवैध-मञ्चाः भारतीय-रिजर्व-बैङ्केन प्रदत्तायाः उदारीकरण-प्रेषण-योजनायाः (LRS) दुरुपयोगं कुर्वन्ति, यया निवासी-व्यक्तिभिः प्रतिवित्तीयवर्षे विदेशेषु निश्चित-राशिं प्रेषयितुं शक्यते, विशिष्ट-प्रयोजनार्थम् |.

प्रतिवेदने एतादृशानां उदाहरणानां उल्लेखः कृतः यत्र अवैध-अनलाईन-मञ्चाः किराणां मञ्चानां वेषं धारयन्ति, विद्यमाननियमान् त्यक्तुं प्रतिनिधीविज्ञापनस्य अपि उपयोगं कुर्वन्ति

"भारते सेवां प्रदातुं ऑनलाइन-अवैध-सट्टेबाजी-द्यूत-जालस्थलेषु सरोगेट्-विज्ञापनं महत्त्वपूर्ण-प्रवृत्तिरूपेण उद्भूतम् अस्ति। द्यू-सट्टेबाजी-सेवानां विज्ञापनं परितः कानूनी-प्रतिबन्धानां कारणात् संचालकाः उपयोक्तृभ्यः आग्रहं कर्तुं वैकल्पिक-रणनीतयः नियोजयन्ति" इति प्रतिवेदने उक्तम्।

भारतीयविज्ञापनमानकपरिषद् (ASCI) द्वारा प्रकाशितवित्तवर्षस्य २०२३-२४ वार्षिकशिकायतप्रतिवेदनानुसारं अवैधसट्टेबाजीविज्ञापनं सर्वाधिकं समस्याप्रदवर्गेषु अन्यतमं जातम्, १७ प्रतिशतं द्वितीयस्थानं प्राप्तवान् इति प्रतिवेदने उक्तम्।

विशेषतया ऑनलाइन-सट्टेबाजी-द्यूत-विज्ञापनयोः विरुद्धं मार्गदर्शिकाः विकसितुं प्रवर्तयितुं च ASCI इत्यादिभिः विज्ञापन-मानक-संस्थाभिः सह सहकार्यस्य अनुशंसा अपि कृतवती अस्ति