इथियोपियादेशस्य अब्राहम सिमे संकीर्णतया अग्रे गत्वा केन्यादेशस्य अमोस् सेरेम्, केन्यादेशस्य अब्राहम किबिवोट् च तृतीयस्थाने प्रथमस्थानं प्राप्तवान्।

सेबलः पूर्वं १९५२ तमे वर्षे गुलजारासिंहमानस्य अनन्तरं २०२० तमे वर्षे टोक्यो ओलम्पिकक्रीडायां स्टीपलचेस् स्पर्धायां योग्यतां प्राप्तवान् प्रथमः भारतीयः अभवत् तथा च क्रीडासु राष्ट्रियविक्रमं श्रेष्ठं कृतवान् परन्तु प्रथमप्रयासे अन्तिमपक्षे योग्यतां प्राप्तुं न सफलः अभवत् तस्य सज्जता आत्मविश्वासः च मार्गस्थः इव दृश्यते यतः जुलै-मासस्य २६ दिनाङ्के आरभ्यमाणाः क्रीडाः सन्ति ।

जेवेलिन-दलस्य भारतस्य पदक-आशावान् किशोरकुमारसेना अपि अद्य रात्रौ एक्शन्-मध्ये भागं गृहीत्वा ७८.१० मीटर्-पर्यन्तं सर्वोत्तम-क्षेपेण अष्ट-स्थानं प्राप्तवान्

रविवासरे डायमण्ड् लीग् इत्यस्य परितः अभिलेखाः भग्नाः यतः द्वौ नूतनौ विश्वविक्रमौ निर्मितौ। युक्रेनदेशस्य यारोस्लावा महुचिख् इत्यनेन महिलानां उच्चकूदने २.१० मीटर् इत्यस्य नूतनं सर्वोत्तमं कृत्वा बुल्गारियादेशस्य स्टेफ्का कोस्ताडिनोवा (रोम ओलम्पिक १९८७) इत्यनेन पूर्वविक्रमं १ से.मी ३:४९.०४ इति समयस्य स्वस्य ३:४९.११ इति विश्वविक्रमं भङ्गं कृत्वा