राष्ट्रियपुरस्कारविजेता रचयिता देवीश्रीप्रसादेन रचितं गीतं पाद-टैपिंग-सङ्ख्या अस्ति ।

गीतस्य हिन्दी-संस्करणं मीकासिंह-नकाश-अजी-इत्यनेन गायितम् अस्ति यस्य गीतं चन्द्रबोसः अस्ति । अस्मिन् संश्लेषितध्वनयः, शक्तिशालिनः बास्लाइन्, भारीः ताडनखण्डाः च सन्ति ।

गीतस्य विडियो मध्ये पुष्पः २ वर्षाणां कालखण्डे यत् ब्राण्ड् अभवत् तस्य सामर्थ्यं दर्शयति। अल्लु अर्जुनः तत् हुक्-स्टेप् कल्पयति यत् मया अपेक्षितं यत् अन्तर्जालस्य वायरल् भविष्यति। अयं भिडियो चलच्चित्रस्य चित्रात्मकेषु, स्थिरचित्रेषु च बहुधा अवलम्बते ।

गीतस्य समाप्तिः चलच्चित्रे पुष्पराजस्य चरित्रस्य प्रतिष्ठितपङ्क्तौ "हरगी झुकेगा नही साला" इति भवति ।

एतत् गीतं तेलुगु, तमिल, हिन्दी, कन्नड, मलयालम्, बङ्गालभाषासु च प्रदर्शितम् अस्ति ।

ट्रैकस्य अन्येषां संस्करणानाम् कृते देवीश्रीप्रसादः दीपकब्लू, विजयप्रकाशः, रंजीतगोविन्दः, तिमिरविस्वासः इत्यादीनां लोकप्रियगायकानाम् स्वस्वरूपस्य गीतस्य कृते रज्जुबन्धनं कृतवती अस्ति

अन्तर्राष्ट्रीयश्रमिकदिवसस्य अवसरः रणनीतिकरूपेण पुष्पस्य चरित्रं प्रकाशयितुं चयनितः, यः मजदूररूपेण तस्करी-समूहे सम्मिलितः भूत्वा तस्करी-किङ्ग्पिन् भवति

इत्थं च 'पुष्पा 2: द रुल्' इति रश्मिका मण्डन्ना, फहधफैसिल् च अभिनीतौ सुकुमारेन निर्देशितं, सुकुमार लेखनसहकारेण मिथ्री मूवी मेकर्स् इत्यनेन निर्मितं च।

स्वातन्त्र्यदिवसस्य सङ्गमेन २०२४ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के एतत् चलच्चित्रं सिनेमागृहेषु प्रदर्शितं भविष्यति ।