शुक्रवासरे निर्मातृभिः विशेषे भिडियोमध्ये चलच्चित्रस्य शीर्षकस्य अनावरणं कृतम् ।

टाइटल रिवील् विडियो इत्यस्मिन् आलिया इत्यस्याः कथनं श्रूयते यत्, “ग्रीक वर्णमाला का सबसे पहला अक्षर और हुमारे कार्यक्रम का मोटिव, सबसे पहले, सबसे तेज, सबसे वीर। ध्यान से देखो तोह हर शेहेर में एक जंगल है | Aur jungle mein hamesha Raj karega Alpha (ग्रीकवर्णमालायाः प्रथमः अक्षरः) तथा च अस्माकं कार्यक्रमस्य प्रेरणा प्रथमः, द्रुततमः, वीरः च भवितुम् अस्ति। सम्यक् पश्यन्तु, प्रत्येकं नगरे एकं वनं द्रक्ष्यन्ति। वने च आल्फा सर्वदा शासनं करिष्यति” इति ।

केवलं पुरुषाः एव अल्फा भवितुम् अर्हन्ति इति धारणाम् अस्मिन् भिडियो निराकृतम् अस्ति।

चलचित्रे आलिया, शर्वरी च सुपर-एजेण्ट्-रूपेण अभिनयं कुर्वतः, आदित्यचोपरा च तान् गुप्तचर-ब्रह्माण्डे प्याक्-समूहस्य आल्फा-कन्याः इति रूपेण प्रस्तुतं करोति इव दृश्यते

'आल्फा' इत्यस्य निर्देशकः शिवरवैलः अस्ति, यः वाईआरएफ इत्यनेन अपि निर्मितस्य 'द रेलवे मेन्' इत्यस्य स्ट्रीमिंग्-श्रृङ्खलायाः कृते प्रसिद्धः अस्ति ।

निर्माता आदित्यचोपरा इत्यनेन निर्मितस्य वाईआरएफ-जासूसी-ब्रह्माण्डे 'एक था टाइगर', 'टाइगर जिन्दा है', 'वार', 'पथान्', 'टाइगर ३' इत्यादीनि ब्लॉकबस्टर-चलच्चित्राणि सन्ति ।

जासूसी-ब्रह्माण्डस्य कृते पङ्क्तिबद्धेषु चलच्चित्रेषु ऋतिक-रोशन-एनटीआर-जूनियर-इत्यनेन सह 'वार 2', 'पाथान् २', 'टाइगर विरुद्ध पठान' च सन्ति ।