भारते कनिष्ठानां मध्ये कर्करोगप्रकरणानाम् वर्धने अनेके कारकाः योगदानं ददति ।

तस्य एकं प्राथमिककारणं संस्कृताहारस्य, तम्बाकूस्य, मद्यस्य च सेवनं, निषण्णजीवनशैली, स्थूलता, तनावः च अस्ति ।

पर्यावरणप्रदूषणम् अन्यत् महत्त्वपूर्णं कारकम् अस्ति ।

भारतस्य नगराणि उच्चस्तरीयप्रदूषणेन पीडितानि सन्ति, यत् विविधप्रकारस्य कर्करोगेण सह सम्बद्धम् अस्ति ।

वायुजलप्रदूषणेन व्यक्तिः कर्करोगजनकपदार्थानाम् संपर्कं करोति, येन तेषां कर्करोगस्य जोखिमः महत्त्वपूर्णतया वर्धते ।

"अति-संसाधित-आहाराः, निषण्ण-जीवनशैल्याः च भारतीययुवानां मध्ये वर्धमान-कर्क्कट-दरस्य महत्त्वपूर्ण-योगदानरूपेण उद्भवन्ति।"

फोर्टिस मेमोरियल रिसर्च इन्स्टिट्यूट् इत्यस्य रक्तविज्ञानविभागस्य बीएमटीविभागस्य निदेशकः प्रमुखः च डॉ. राहुल भार्गवः आईएएनएस-सञ्चारमाध्यमेन अवदत् यत्, “अस्वास्थ्ययुक्तैः योजकैः युक्तानां एतेषां खाद्यानां अधिकसेवनेन, शारीरिकनिष्क्रियतायाः सह मिलित्वा स्वास्थ्यसंकटः उत्पद्यते।

“एतत् आतङ्कजनकं प्रवृत्तिं नियन्त्रयितुं स्वस्थतर आहार-अभ्यासाः सक्रिय-जीवनशैलीं च स्वीकुर्वितुं अत्यावश्यकम्” इति सः अपि अवदत् ।

दिल्ली-नगरस्य अलाभकारी-प्रतिष्ठानस्य कैंसर-मुक्त-भारत-प्रतिष्ठानस्य अद्यतन-अध्ययनस्य अनुसारं भारते अधुना ४० वर्षाणाम् अधः आयुषः जनानां मध्ये २० प्रतिशतं कैंसर-प्रकरणानाम् निदानं भवति

अध्ययनेन ज्ञायते यत् एतेषु युवानां कर्करोगिणां ६० प्रतिशतं पुरुषाः सन्ति, शेषं ४० प्रतिशतं महिलाः सन्ति ।

भारते पुरुषाणां मध्ये तम्बाकू-उपयोगस्य, व्यावसायिक-संसर्गस्य, जीवनशैली-विकल्पस्य च अधिक-दरस्य कारणेन लैङ्गिक-विषमता भवितुम् अर्हति ।

“अस्माकं देशे मोटापेः वर्धमानः दरः, आहार-अभ्यासेषु परिवर्तनं, विशेषतया अति-संसाधित-आहारस्य सेवनस्य वृद्धिः, निषण्णजीवनशैली च अधिक-कर्क्कट-दरेण सह सम्बद्धाः सन्ति” इति यूनिक-संस्थायाः प्रधान-अनुसन्धाता वरिष्ठः कर्करोगविशेषज्ञः च डॉ. आशीषगुप्तः अवदत् दिल्लीनगरस्य अस्पतालकर्क्कटकेन्द्रं IANS इत्यस्मै अवदत्।

भारतीययुवानां मध्ये वर्धमानस्य कर्करोगस्य दरस्य निवारणाय जीवनशैलीहस्तक्षेपस्य तत्कालीन आवश्यकतायाः आह्वानं वैद्याः कृतवन्तः। भारते कर्करोग मुक्तभारत-अभियानस्य प्रमुखः अपि डॉ. आशीषः “युवा-वयस्कानाम् मध्ये वर्धमान-कर्क्कट-दरस्य निवारणाय सर्वकारस्य, स्वास्थ्य-सेवा-व्यावसायिकानां, समुदायस्य च संयुक्त-प्रयासस्य” महत्त्वे बलं दत्तवान्

“स्वच्छवायुजलं, नियमितशारीरिकक्रियाकलापं, पौष्टिकभोजनं च प्रवर्धयन्तः नीतयः प्राथमिकताम् अवश्यं दातव्याः । तदतिरिक्तं समये निदानं चिकित्सां च सुनिश्चित्य उत्तमस्वास्थ्यसेवासंरचनायाः निवेशः करणीयः इति सः अवदत्।