नवीदिल्ली, प्रमुखः सीमेण्टनिर्माता अल्ट्राटेक् सीमेण्ट् इत्यनेन बुधवासरे यूएई-आधारित-आरएकेडब्ल्यूसीटी इत्यस्मिन् अतिरिक्त-२५ प्रतिशतं भागं अधिग्रहणस्य घोषणा कृता, येन तस्य कुल-धारकता ५४.३९ प्रतिशतं यावत् अभवत्।

तदनन्तरं यूएई-आधारितः RAK Cement Co for White Cement and Construction Materials PSC (RAKWCT) अल्ट्राटेक् सीमेण्ट् इत्यस्य नियामकदाखिलानुसारं UCMEIL इत्यस्य स्टेप-डाउन-संस्थायाः “सहायककम्पनी” अभवत्

यूएई-देशे भारतीयसीमेण्टनिर्मातृकम्पन्योः पूर्णस्वामित्वयुक्तायाः सहायकसंस्थायाः अल्ट्राटेक् सीमेण्ट् मिडिल् ईस्ट इन्वेस्टमेण्ट्स् लिमिटेड् (UCMEIL) इत्यनेन एतत् अधिग्रहणं कृतम् ।

“प्रस्तावकालः २८ मे २०२४ तः २४ जुलै २०२४ पर्यन्तं आसीत्, यस्मिन् काले यूसीएमईआईएल इत्यनेन आरएकेडब्ल्यूसीटी इत्यस्य शेयरपुञ्जस्य २५ प्रतिशतं प्रतिनिधित्वं कृत्वा १२.५० कोटिभागाः प्राप्ताः” इति आदित्यबिर्लासमूहसंस्थायाः कथनम् अस्ति

१० जुलै २०२४ दिनाङ्के आयोजितस्य आरएकेडब्ल्यूसीटी इत्यस्य भागधारकाणां सभायाः समाप्तेः अनन्तरं यूसीएमईआईएल इत्यस्य नाम्ना भागानां अन्तिमविनियोगस्य घोषणा १० जुलै २०२४ दिनाङ्के अभवत्

“आरएकेडब्ल्यूसीटी इत्यस्मिन् विद्यमानेन भागधारणेन सह यूसीएमईआईएल इत्यस्य आरएकेडब्ल्यूसीटी इत्यस्मिन् समुच्चयः भागधारकता ५४.३९ प्रतिशतं यावत् वर्धिता” इति तया उक्तं यत्,

“ फलतः RAKWCT २०२४ तमस्य वर्षस्य जुलै-मासस्य १० दिनाङ्कात् आरभ्य UCMEIL इत्यस्य सहायककम्पनी अभवत् ।”

ततः पूर्वं मे २७ दिनाङ्के अल्ट्राटेक् इत्यनेन उक्तं यत् सः यूएई-नगरस्य आरएके सीमेण्ट् कम्पनी इत्यस्य ३१.६ प्रतिशतं भागं व्हाइट् सीमेण्ट् एण्ड् कन्स्ट्रक्शन मटेरियल्स् पीएससी (आरएकेडब्ल्यूसीटी) इत्यस्य कृते ३१.६ प्रतिशतं भागं प्राप्तुं १५.८० कोटिभागं प्राप्तुं च प्रस्तावम् अयच्छत्।

परन्तु एकमासपश्चात् आदित्यबिर्ला समूहसंस्थायाः अल्ट्राटेक् सीमेण्ट् इत्यनेन तस्य संशोधनं कृत्वा २५ प्रतिशतं कृतम् ।

RAKWCT इत्यस्य निगमीकरणं १९८० तमे वर्षे सितम्बरमासे अभवत्, तस्य कारोबारः CY21 तमे वर्षे ४८२.५ कोटिरूप्यकाणि अभवत् इति तत्र उक्तम् ।

अल्ट्राटेक् इत्यस्य समेकितक्षमता १५४.७ मिलियन टन प्रतिवर्षं (MTPA) ग्रे सीमेण्टस्य अस्ति । अस्मिन् २४ एकीकृतनिर्माण-एककाः, ३३ ग्राइण्डिंग्-इकाईः, एकः क्लिङ्कराइजेशन-इकाई, ८ बल्क-पैकेजिंग्-टर्मिनल् च सन्ति ।