सामाजिकमाध्यमेषु अभिनेतायाः एकः भिडियो प्रसारितः अस्ति यस्मिन् सः तुल्यकालिकरूपेण अल्पवयसि एव विवाहं कृतवान् इति उद्घाटयति।

एषः भिडियो Beer Biceps podcast इत्यस्मात् अस्ति, तथा च अभिनेतारः पुरुषाणां परिपक्वतायां आयुः कथं महत्त्वपूर्णां भूमिकां निर्वहति इति चर्चां कुर्वन् दृश्यते,

सः अवदत् यत् – “अहं २४ वर्षीयः आसम् तदा विवाहं कृतवान् । अहं मन्ये अतीव प्राक् आसीत्। यदा त्वं अतितरुणः भवसि तदा त्वं प्रौढः भवितुम् अर्हसि । वयस्काः निश्चितरूपेण महिलानां अपेक्षया दूरं मन्दतराः परिपक्वाः भवन्ति। तत् सिद्धं तथ्यम् । वयं मूर्खाः स्मः” इति ।

सः अपि अवदत् यत् – “अहं जानामि वयस्काः, ये बाल्यकाले प्रियाः आसन्, ते कदापि परस्परं वञ्चनं न कृतवन्तः । It’s phenomenal, तानि अपि भवन्ति किन्तु, अहं तान् चमत्कारान् वदामि। भवन्तः कदा यथार्थतया सज्जाः सन्ति इति ज्ञास्यन्ति । तस्य च अर्थः स्यात् यत् भवन्तः कस्यचित् भवतः कृते योग्यं मन्यन्ते वा सः व्यक्तिः भवता सह बहिः प्रतीक्षते वा इति बलिदानं कुर्वन्तु” इति ।

इदानीं कार्यमोर्चे अभिनेता ‘उरी: द सर्जिकल स्ट्राइक’ प्रसिद्धेः आदित्यधरेन निर्देशितस्य आगामिचलच्चित्रस्य अद्यापि शीर्षकं न प्राप्तस्य चलच्चित्रस्य कार्यं आरब्धवान् अस्ति। सः अद्यैव चलच्चित्रस्य शूटिंग् तः BTS चित्राणि साझां कृतवान् । चित्रेषु कृष्णवर्णीयं टी-शर्टं, पैण्ट्, धूपचक्षुषः च धारयन् मेकअप-कुर्सिषु उपविष्टः दृश्यते ।

अस्मिन् चलच्चित्रे रणवीरसिंहः, संजयदत्तः, आर माधवनः, अक्षये खन्ना च अभिनयन्ति । चलच्चित्रस्य कथानकस्य विषये विवरणं सम्प्रति व्याप्तम् अस्ति, परन्तु घोषणया प्रशंसकानां उद्योगस्य अन्तःस्थानां च मध्ये उत्साहः उत्पन्नः अस्ति ।

तस्य ‘भीमाकोरेगांवस्य युद्धम्’ अपि अस्ति यस्मिन् सः महारेजिमेण्टस्य भारतीयसैनिकस्य सिद्धनकमहर इनामदारस्य भूमिकां निबन्धयन् दृश्यते।

कालयुद्धस्य रोमान्टिकनाटकचलच्चित्रं कोरेगांवयुद्धकाले घटितानां घटनानां चित्रणं कृतम् अस्ति । अस्मिन् दिगङ्गना सूर्यवंशी अपि अभिनयति ।

१८१८ तमस्य वर्षस्य जनवरी-मासस्य प्रथमे दिनाङ्कस्य ऐतिहासिकयुद्धस्य आधारेण एतत् चलच्चित्रं निर्मितम् अस्ति, यस्मिन् आङ्ग्लसैनिकानाम् ८०० महाराष्ट्रदलितैः पेशवा-नेतृत्वेन २८,००० जनानां सेनायाः पराजयः कृतः ।