एक्रोन् (ओहायो), अर्जुन अटवालः फायरस्टोन् एक्रोन् इत्यत्र कौलिग् कम्पनीज गोल्फ चॅम्पियनशिप्स् इत्यस्य प्रथमे दौरस्य पञ्च छेदैः सह ठोससम-पार-परिक्रमं प्रति सुन्दरं गतः आसीत्

चत्वारः बोगीः तं लीडरबोर्ड् मध्ये टी-५७ यावत् पतन् दृष्टवन्तः ।

प्रथमं षष्ठं च बर्डी कृत्वा अटवालः ११ तमे १२ तमे च पृष्ठतः पृष्ठतः बर्डी कृत्वा समसमं प्राप्तवान् । तथापि सः १४, १५, १७, १८ च बोगीड् कृतवान् ।

चतुर्वर्षेषु तृतीयवारं कौलिग् कम्पनीज चॅम्पियनशिपं जितुम् लक्ष्यं कृत्वा स्टीव स्ट्रिकरः ४-अण्डर ६६ इत्यनेन सह उद्घाटनस्य अनन्तरं सह-अग्रतां करोति ।२०१६ तः प्रथमं विजयं इच्छन् डफी वाल्डोर्फ् स्ट्रिकर् इत्यनेन सह प्रथम-परिक्रमस्य अग्रतां साझां करोति

स्ट्राइकरः स्वस्य अष्टमं वरिष्ठं प्रमुखं उपाधिं याचते, यत् सर्वकालिकसूचौ बद्धतृतीयस्थाने स्थापयिष्यति। तस्य अन्तिमः वरिष्ठः प्रमुखः विजयः २०२३ तमे वर्षे कौलिग् कम्पनीचैम्पियनशिपः आसीत् ।

सः कौलिग् चॅम्पियनशिपस्य द्वितीयः त्रिवारं विजेता (२०२१, २०२३) भवितुम् इच्छति, बर्नार्ड् लैङ्गर् (२०१४, २०१५, २०१६) च सम्मिलितुं च इच्छति । अम् अम् वा

अस्मि