इटनगर, अरुणाचलप्रदेशस्य चाङ्गलाङ्गमण्डले छात्रावासस्य मध्ये सर्वकारीयविद्यालये ८ कक्षायाः १५ छात्राणां उपरि कथितरूपेण आक्रमणं कृतम् इति पुलिसाधिकारिणा बुधवासरे उक्तम्।

मंगलवासरे घटितघटने सम्बद्धानां पञ्च वरिष्ठछात्राणां निलम्बनं विद्यालयाधिकारिणः कृतवन्तः इति प्राचार्यः राजीवरञ्जनः अवदत्।

अस्य घटनायाः सन्दर्भे पुलिसशिकायतां अपि प्रदत्ता अस्ति।

बोर्डुम्सानगरस्य जवाहरनवोद्याविद्यालयस्य कनिष्ठबालकानाम् उपरि छात्रावासस्य ११ कक्षायाः अनेकाः छात्राः कथितरूपेण यष्टिभिः ताडिताः।

आहताः छात्राः चिकित्सालयं नीताः येन प्राथमिकचिकित्सां कृत्वा तेषां विमोचनं कृतम्।

प्राचार्य राजीव रंजन द्वारा अनुशासनात्मक कार्यवाही समिति बैठक आहूत।

सभायां समितिसदस्याः पञ्च वरिष्ठछात्राः अष्टमश्रेणीयाः छात्राणां शारीरिकहानिम् मनोवैज्ञानिकं आघातं च दत्तवन्तः इति दोषी इति ज्ञातवन्तः।

चाङ्गलाङ्गस्य पुलिस अधीक्षिका किर्ली पाडु इत्यनेन उक्तं यत् अभियुक्तानां छात्राणां पहिचानस्य प्रक्रिया प्रचलति, पुलिस पीडितैः सह वार्तालापं करिष्यति।

सः आहतानाम् छात्राणां मातापितृणां च आश्वासनं दत्तवान् यत् दोषिणां विरुद्धं कार्यवाही भविष्यति।

“अस्माभिः पूर्वमेव छात्राः निलम्बिताः, ये घटनायां सम्बद्धाः आसन्। एकान्तप्रकरणम् अस्ति । तस्य पृष्ठतः कारणं वयं निश्चयं करिष्यामः” इति प्राचार्यः अवदत्।

रणजनः अवदत् यत् विद्यालयाधिकारिणः आक्रमणं कृतानां छात्राणां मातापितृभिः सह सम्पर्कं कुर्वन्ति।

"चोटाः तावत् गम्भीराः न सन्ति। छात्राणां मातापितृभिः चिकित्सापरीक्षाः पूर्वमेव कृताः" इति सः अवदत्, अभिभावकशिक्षकसभा आहूता, ११ कक्षायाः छात्राणां अभिभावकैः सह विषये चर्चा भविष्यति इति च अवदत्।

प्रधानाध्यापकः अवदत् यत् अस्मिन् प्रकरणे कठोरकार्याणि क्रियन्ते तथा च एतादृशाः घटनाः पुनः न भवन्ति इति अनुशासनात्मकाः उपायाः कार्यान्विताः भविष्यन्ति।

विद्यालये ६ तः १२ पर्यन्तं कक्षाः सन्ति, बालिकाः सहितं ५३० छात्रावासिनः सन्ति ।