नवीदिल्ली, सततविकासस्य पर्यावरणस्य रक्षणस्य च सन्तुलनं कर्तव्यमिति अवलोक्य सर्वोच्चन्यायालयेन गुरुवासरे केन्द्रराज्यसर्वकारेभ्यः अरवल्लीक्षेत्रे अवैधखननं स्थगयितुं पृष्टम्।

न्यायाधीशः बी आर गवई, अभय एस ओका च इत्येतयोः पीठिका उक्तवती यत् सर्वकारैः एतत् सुनिश्चितं कर्तव्यं यत् भ्रष्टाधिकारिणां विरुद्धं कार्यवाही क्रियते।

"अरवल्लीषु अवैधखननं स्थगितव्यं भवति। अधिकारिभिः सुनिश्चितं कर्तव्यं यत् अस्मिन् विषये आवश्यकानि पदानि गृह्यन्ते। अन्यथा, पर्वतानाम् नामधेयेन केवलं कङ्कालसंरचनानां भवितुं किं लाभः? स्थायिविकासस्य मध्ये संतुलनं कर्तव्यम् अस्ति पर्यावरणस्य रक्षणं च इति पीठिका अवदत्।

शीर्षन्यायालयः th अरवल्ली श्रेण्यां कथितस्य अवैधखननसम्बद्धस्य विषयस्य निवारणं कुर्वन् अस्ति।

२००९ तमे वर्षे शीर्षन्यायालयेन पर्यावरणसंवेदनशील-अरवल्ली-पर्वतेषु प्रमुख-लघु-खनिजानां खननस्य विषये कम्बल-प्रतिबन्धः कृतः ।

राजस्थानसर्वकारेण पूर्वं न्यायालयाय उक्तं यत् अरवल्लीपर्वतानां अरवल्लीपर्वतानां च मध्ये th वर्गीकरणसम्बद्धः विषयः, यथावत् खननक्रियाकलापस्य विषयः अस्ति, तस्य निर्णयः सर्वोच्चन्यायालयेन करणीयः अस्ति।

"वयं, प्राथमिकरूपेण, मन्यामहे यत् यदि राज्यस्य मतं यत् अरवल्ली-परिधिषु लघु-क्रियाकलापाः अपि पर्यावरण-हिताय हानिकारकाः सन्ति, तर्हि राज्य-सर्वकारं अरवल्ली-परिधिषु अपि खनन-क्रियाकलापं निवारयितुं किमपि न निवारयति," इति शीर्षः न्यायालयेन उक्तम् आसीत्।