राज्यपालः आनन्दीबेन पटेलः वरिष्ठः केन्द्रीयमन्त्री सूर्यप्रतापशाही च विमानस्थानके स्वागतं कृतवन्तौ।

राष्ट्रपतिः सीधा विमानस्थानकात् हनुमानगढीमन्दिरं ततः राममन्दिरं प्रति अगच्छत्।

पश्चात् सायंकाले सा देहलीनगरं प्रत्यागन्तुं पूर्वं सर्युमहाआरतीयां भागं गमिष्यति।

द्रौपदी मुर्मू अयोध्या भ्रमणं कुर्वन् तृतीयः राष्ट्रपतिः, रामलाला भ्रमणं कुर्वन् द्वितीयः राष्ट्रपतिः च भविष्यति।

पूर्वराष्ट्रपतिः रामनाथकोविन्दः रामलालस्य पूजां कृतवान् आसीत् ।

राष्ट्रपतित्वेन स्वर्गीयः जियानी जैलसिंहः अपि १९८३ तमे वर्षे अयोध्यायाः भ्रमणं कृतवान् ।ततः सः हनुमानगढी, कनकभवने च प्रार्थनां कृतवान् ।