अमेरिकीकम्पन्योः २७७ मिलियन डॉलरस्य सीरीज् डी दौरस्य मध्ये सैमसंग इलेक्ट्रॉनिक्सः फिडेलिटी, फोरसाइट् कैपिटल इत्यादिभिः अन्यनिवेशकैः सह सम्मिलितः इति योन्हाप् समाचारसंस्थायाः समाचारः।

दक्षिणकोरियादेशस्य टेक्-विशालकायेन उक्तं यत् एषः निवेशः एलिमेण्ट् बायोसाइन्सस्य डीएनए-विश्लेषण-प्रौद्योगिक्याः एआइ-क्षमताभिः, चिकित्सा-उपकरणैः, डिजिटल-स्वास्थ्य-प्रौद्योगिकीभिः च सह संयोजयित्वा चिकित्सा-उपकरणात् आरभ्य डिजिटल-स्वास्थ्यपर्यन्तं विस्तृत-क्षेत्रेषु नूतन-व्यापार-अवकाशानां अन्वेषणं कर्तुं साहाय्यं करिष्यति |.

सैमसंगस्य उपाध्यक्षः हान जोङ्ग-ही अवदत् यत् तेषां उत्पादाः नूतनं उद्योगमानकं निर्धारयन्ति, जैविकनवीनीकरणस्य अग्रिमतरङ्गस्य आधारभूताः च सन्ति। "सटीकचिकित्सां किफायती कर्तुं एलिमेण्ट् इत्यस्य दृष्टेः विषये वयं अविश्वसनीयतया उत्साहिताः स्मः, तेषां मिलित्वा निर्मितेन दलेन प्रभाविताः च स्मः।"

२०१७ तमे वर्षे स्थापितं एलिमेण्ट् बायोसाइन्सं शोधविपण्यस्य कृते विघटनकारी डीएनए अनुक्रमण तथा बहु-ओमिक्स प्रौद्योगिकीनां कृते प्रसिद्धम् अस्ति । गतवर्षे अस्य विक्रयः २५ मिलियन डॉलर अभवत् ।

DNA अनुक्रमणिका इति प्रौद्योगिकी यत् DNA अणुमध्ये न्यूक्लिओटाइड् अथवा आधारस्य सटीकं क्रमं निर्धारयति । आधाराणां क्रमः, यः प्रायः जीवनस्य खाका इति उच्यते, सः जैविकसूचनाः संकेतयति यस्याः उपयोगं कोशिकानां विकासाय, संचालनाय च भवति ।

भविष्ये डीएनए अनुक्रमणदत्तांशः चिकित्सालयानाम् नैदानिकदत्तांशैः सह तथा च दैनन्दिनजीवनस्य आँकडाभिः सह संयोजितः भविष्यति, यथा निद्रा व्यायामः च, येन व्यक्तिगतस्वास्थ्यसेवा सक्षमा भविष्यति।