नवीदिल्ली [भारत]- अमेरिकी फेडरल् रिजर्वेन षष्ठवारं क्रमशः व्याजदराणि अपरिवर्तितानि कृत्वा भारतीयबेन्चमार्कसूचकाङ्काः गुरुवासरे लाभेन समाप्ताः। निफ्टी ५० सूचकाङ्कः ४३ अंकैः अधिकं २२,६४८ अंकैः समाप्तः, बीएस सेन्सेक्सः १२८.३३ अंकैः सह समाप्तः । ७४,६११.११ अंकाः बीपीसीएल, पावर ग्रिड्, एशियन पेंट्स्, टाटा मोटर्स्, बजाज ऑटो च निफ्टी ५० सूचकाङ्के शीर्षलाभकारिणां सूचीं कृतवन्तः यदा कोटकबैङ्क, टाटा उपभोक्ता, भारत एयरटेल् च शीर्षहारिणां सूचीं कृतवन्तः प्रमुखा ऑटो क्षेत्रस्य शेयर्स् अप्रैल ऑटो विक्रयसङ्ख्याः ततः परं... announcement, महिन्द्रा, बजाज ऑटो, टाटा मोटर कम्पनी गुरुवासरे गतिं प्राप्तवती। महिन्द्रा एण्ड् महिन्द्रा इत्यस्य शेयरस्य मूल्यं सर्वकालिकं उच्चतमं २२०४ रुप्यकाणि कृत्वा गुरुवासरे २१८३.८० रुप्यकेषु समाप्तम्। महिन्द्रा एप्रिलमासे यात्रीवाहनविक्रये अग्रणीः अभवत् तथा च अभिलेखं कृतवान्।मार्चमासे ६८,४१३ वाहनानां विक्रयः ७०,४७१ यावत् वर्धितः, ३ प्रतिशतस्य सकारात्मकवृद्ध्या द्विचक्रीयविभागे एप्रिलमासे विक्रये अपि सकारात्मकवृद्धिः अभवत् २०२४ तमे वर्षे मार्चमासस्य तुलने । बजाज, हीरो, टीवीएस, आइचर इत्येतयोः सर्वेषु क्रमशः ६, ९, ८, ८ प्रतिशतं च वृद्धिः अभवत् । गतसप्ताहे आरबीआइ-द्वारा प्रतिबन्धितस्य कम्पनीतः संयुक्तस्य एम केवीएसमहाजनस्य आकस्मिकनिर्गमनस्य मीडिया-समाचारस्य अनन्तरं कोटक-शेयरेषु पतनं जातम्। "बेन्चमार्कसूचकाङ्केषु नूतनेषु डिजिटलग्राहकसंवर्धनेषु नूतनेषु क्रेडिट्कार्डनिर्गमनेषु च मध्यमलाभः दृष्टः, यत् एफई-इत्यस्य व्याजदराणि स्थगितस्य निर्णयस्य अनन्तरं वैश्विकप्रवृत्तिः प्रतिबिम्बयति, यथा व्यापकरूपेण स्वीकृतम् अमेरिकीकेन्द्रीयबैङ्केन सम्भाव्यदरकटनस्य संकेतः दत्तः, यदा तु सावधानः एव अस्ति keeping rates high."व्यापकबाजारेषु बहुधा तंगपरिधिषु व्यापारः अभवत्, यदा तु हालस्य मात्रायाः आँकडानां विषये ऑटोकम्पनीनां सकारात्मकटिप्पण्याः कारणात् क्षेत्रस्य उत्तमं प्रदर्शनं कृतम्," इति जियोजिट् फाइनेन्शियल सर्विसेज इत्यस्य शोधप्रमुखः विनोद नायरः अवदत् नवीनतमं मौद्रिकनीतिसमागमे मुख्यव्याजदरं ५.२५-५.५० प्रतिशतं यावत् अपरिवर्तितं त्यक्त्वा, षष्ठवारं क्रमशः नीतिदरे परिवर्तनं न जातम् इति अमेरिकी फेडरल रिजर्वस्य अध्यक्षः जेरोम पावेल् इत्यनेन अग्रे उक्तं यत् अत्र दरवृद्धिः असम्भाव्यः अस्ति तथा च केन्द्रीयबैङ्कः सम्प्रति स्वस्य प्रतिबन्धात्मक-मौद्रिक-नीति-स्थितौ केन्द्रितः अस्ति