जयपुर (राजस्थान) [भारत], जयपुरनगरे एकः आभूषणकारः तस्य पुत्रः च अमेरिकीमहिलायाः नकली आभूषणं विक्रीय ६ कोटिरूप्यकाणां मध्ये धोखाधड़ीं कृतवन्तः इति आरोपः अस्ति इति पुलिसैः बुधवासरे उक्तम्।

अधिकारिणां मते राजेन्द्रसोनी, गौरवसोनी च इति ज्ञायते जौहरीयुगलं रजतशृङ्खलां सुवर्णसदृशं दृश्यते इति पालिशं कृत्वा ३०० रुप्यकाणां मोइसैनाइट्-पाषाणान् महत् हीरकरूपेण विक्रीतवान्, यत् नकली प्रमाणपत्रैः सह पूर्णम् आसीत्

अतिरिक्त डीसीपी बजरंगसिंहः अवदत् यत् नकली प्रमाणपत्राणि निर्मातुं नन्दकिशोरः गृहीतः अस्ति। पलायितानां आभूषणविक्रेतृणां कृते पुलिसैः प्रेक्षणसूचना जारीकृता अस्ति।

सः अवदत् यत्, एतयोः वञ्चितधनस्य उपयोगेन जयपुरे ३ कोटिरूप्यकाणां फ्लैट् क्रीतव्यम् इति सः अवदत्।

अमेरिकीनागरिकः चेरिश नॉर्ट्जे इत्यनेन मे १८ दिनाङ्के मानकचौक् पुलिसस्थाने शिकायतां कृत्वा एषः विषयः प्रकाशं प्राप्तवान् ।

सा २०२२ तमे वर्षात् आरभ्य आभूषणकारिभिः सह व्यवहारं कुर्वती आसीत्, अमेरिकादेशे स्वव्यापारार्थं रत्नभूषणं क्रीणाति स्म ।

२०२४ तमे वर्षे एप्रिलमासे अमेरिकीप्रदर्शने सा ज्ञातवती यत् एतत् आभूषणं नकली अस्ति । सा मेमासे जयपुरम् आगत्य रत्नकारानाम् सम्मुखीकरणार्थम् आगता, तस्मात् विवादः अभवत् ।

तस्य सम्मुखीकरणानन्तरं राजेन्द्रगौरवयोः नॉर्ट्जे इत्यस्य विरुद्धं शिकायतां कृतवन्तौ यत् सा बलात् तेषां दुकानात् आभूषणं गृहीतवती इति । परन्तु सीसीटीवी-दृश्येषु नोर्ट्जे स्वेन आनितानि आभूषणं गृहीत्वा गच्छति इति दृश्यते ।

सीतापुरे द्वितीयप्रयोगशालायाः माध्यमेन आभूषणं नकली इति पुलिसैः पुष्टिः कृता, नन्दकिशोरः च गृहीतः, यः आभूषणनिर्मातृणां निर्देशाधारितं प्रमाणपत्राणि निर्मितवान् इति स्वीकृतवान्।

मुख्याभियुक्तौ राजेन्द्रगौरवौ अद्यापि पलायितौ स्तः, पुलिसैः तेषां अन्वेषणं क्रियते।

अन्येषां विदेशीयव्यापारिणां अधिकानि शिकायतां अधुना अन्वेषणं क्रियते इति अधिकारिणः अवदन्।