मुम्बई, बुधवासरे अमेरिकीडॉलरस्य विरुद्धे रुप्यकाणां मूल्यं १४ पैसे पुनः प्राप्तं कृत्वा ८३.३७ (अस्थायी) मूल्ये समाप्तम् अभवत्, येन घरेलुइक्विटीषु सशक्तक्रयणं, अन्तर्राष्ट्रीयबाजारेषु कच्चे तेलस्य मूल्येषु न्यूनता च अनुसृता।

परन्तु विदेशेषु प्रमुखक्रॉसानाम् विरुद्धं ग्रीनबैकस्य उछालः, ताजाः विदेशीयनिधिनिर्वाहः च स्थानीयमुद्रायां लाभं प्रतिबन्धितवान् इति विदेशीयव्यापारिणः अवदन्।

अन्तरबैङ्कविदेशीयविनिमयविपण्ये स्थानीयैककं ८३.५० इति समये उद्घाटितम्, सत्रस्य कालखण्डे घरेलुइकायाः ​​विरुद्धं ८३.२८ इति दिवसान्तर्गतशिखरं स्पृष्टम्। अन्ततः डॉलरस्य विरुद्धं ८३.३७ (अस्थायी) इति मूल्ये निवसति स्म, पूर्वसमाप्तेः १४ पैस् लाभं पञ्जीकृतवान् ।

मंगलवासरे आन्तरिकमुद्रा ३७ पैसे पतित्वा डॉलरस्य विरुद्धं ८३.५१ इति मूल्ये निवसति।

बीएनपी परिबासस्य शारखानस्य शोधविश्लेषकः अनुजचौधरी इत्यनेन उक्तं यत् पूर्वदिवसस्य किञ्चित् हानिः घरेलुबाजारेषु पुनः प्राप्ता, आरबीआइ-संस्थायाः हस्तक्षेपस्य च सूचनाः प्राप्ताः इति कारणेन रुप्यकस्य मूल्यं वर्धितम्।

"...अमेरिकीय-डॉलरस्य पुनर्प्राप्तिः निराशाजनकः स्थूल-आर्थिक-दत्तांशः च तीक्ष्णलाभानां सीमां कृतवान्" इति सः अवदत्, अमेरिकी-डॉलरस्य पुनर्प्राप्तेः विषये किञ्चित् नकारात्मकं पूर्वाग्रहं कृत्वा विदेशीयनिवेशकानां विक्रयदबावेन रुप्यकस्य व्यापारः भविष्यति इति अपेक्षा अस्ति।

बुधवासरे प्रकाशितस्य मासिकसर्वक्षणस्य अनुसारं भारतस्य सेवाक्षेत्रस्य वृद्धिः मेमासे पञ्चमासस्य न्यूनतमं स्तरं यावत् न्यूनीकृता, यदा तीव्रप्रतिस्पर्धायाः, मूल्यदबावानां, तीव्रतापतरङ्गस्य च मध्ये अभवत्, यदा अपि अन्तर्राष्ट्रीयबाजारेभ्यः नूतनानां आदेशानां विस्तारः दशके सर्वाधिकं तीव्रगत्या अभवत्।

ऋतुसमायोजितः एचएसबीसी इण्डियासेवाव्यापारक्रियाकलापसूचकाङ्कः मेमासे ६०.२ इत्येव न्यूनः अभवत्, यत् एकमासपूर्वं ६०.८ आसीत्, यत् गतदिसम्बरमासात् न्यूनतमं चिह्नम् अस्ति।

विश्लेषकाणां मते वैश्विककच्चे तेलस्य मूल्येषु दुर्बलस्वरः आरबीआइ-संस्थायाः अग्रे हस्तक्षेपः च रुप्यकस्य समर्थनं कर्तुं शक्नोति। अपि च, निवेशकाः अस्मिन् सप्ताहे अन्ते आरबीआइ-संस्थायाः मौद्रिकनीतेः अग्रे सावधानीपूर्वकं गमिष्यन्ति इति संभावना वर्तते।

इदानीं षट् मुद्राणां टोकरीयाः विरुद्धं ग्रीनबैकस्य सामर्थ्यं मापनं कुर्वन् डॉलरसूचकाङ्कः ०.२३ प्रतिशतं अधिकं १०४.२९ इति मूल्ये व्यापारं कुर्वन् आसीत् ।

वैश्विकतैलस्य मानदण्डः ब्रेण्ट् कच्चा तेलस्य वायदा ०.०६ प्रतिशतं वर्धमानः प्रतिबैरल् ७७.५७ अमेरिकीडॉलर् इत्येव अभवत् ।

"...ओपेक+-निर्णयेन अग्रे कच्चे तेलस्य माङ्गल्याः दृष्टिकोणं किञ्चित् अन्धकारं जातम्, येन डब्ल्यूटीआई-ब्रेण्ट्-काउण्टर्-मध्ये तीक्ष्णविक्रयः आरब्धः, यत् गत-सत्रद्वये ४ प्रतिशतं न्यूनीकृतम् अस्ति, विगत-सप्तदिनेषु ९ प्रतिशतं न्यूनीकृतम् अस्ति" इति उक्तम् मोहम्मद इमरान, शोध विश्लेषक, शेरखान द्वारा बीएनपी परिबास।

घरेलुइक्विटी-बाजारे ३०-शेयर-युक्तं बीएसई-सेन्सेक्स-इत्येतत् २,३०३.१९ अंकं अर्थात् ३.२० प्रतिशतं यावत् वर्धमानं ७४,३८२.२४-अङ्के समाप्तम् । व्यापकः एनएसई निफ्टी ७३५.८५ अंकाः अथवा ३.३६ प्रतिशतं उच्छ्रित्वा २२,६२०.३५ अंकाः अभवन् ।

विदेशीयनिवेशकाः सोमवासरे भारतीयइक्विटीनां शुद्धविक्रेतारः आसन् यतः ते शुद्धाधारेण १२,४३६.२२ कोटिरूप्यकाणां शेयर्स् अवतारितवन्तः। एफआईआई इत्यनेन २६,७७६.१७ कोटिरूप्यकाणां भागाः क्रीताः, नगदखण्डे ३९,२१२.३९ कोटिरूप्यकाणां इक्विटीः च विक्रीताः ।