मुम्बई, विदेशेषु कच्चे तेलस्य मूल्येषु वर्धमानस्य, घरेलु-इक्विटी-विक्रयणस्य च मध्यं बुधवासरे अमेरिकी-डॉलरस्य विरुद्धे रुप्यक-रूप्यकाणि रेन्ज-बाउण्ड्-रूपेण स्थित्वा ८३.५१ (अस्थायी) इति मूल्ये २ पैस् न्यूनतां प्राप्तवन्तः।

अमेरिकनमुद्रायाः मृदुत्वं विदेशीयधनस्य प्रवाहः च स्थानीयैकके पतनस्य सीमां कृतवान् इति विदेशीयव्यापारिणः अवदन्।

अन्तरबैङ्कविदेशीयविनिमयविपण्ये डॉलरस्य विरुद्धं ८३.४९ इति मूल्ये सपाटरूपेण उद्घाटितः, सत्रस्य कालखण्डे ८३.४८ तः ८३.५३ पर्यन्तं निकटपरिधिषु गतः। अन्ततः स्थानीय-इकाई अमेरिकन-मुद्रायाः विरुद्धं ८३.५१ (अस्थायी) इति मूल्ये निवसति स्म, पूर्वसमाप्तेः २ पैस्-हानिः पञ्जीकृता ।

मंगलवासरे रुप्यकस्य मूल्यं १ पैसा अधिकं कृत्वा डॉलरस्य विरुद्धं ८३.४९ इति मूल्ये समाप्तम् आसीत् ।

बीएनपी परिबासस्य शारखानस्य शोधविश्लेषकः अनुजचौधरी इत्यनेन उक्तं यत् घरेलुबाजारे दुर्बलतायाः, डॉलरस्य सकारात्मकस्वरस्य च विषये किञ्चित् नकारात्मकं पूर्वाग्रहं कृत्वा रुप्यकस्य व्यापारः भविष्यति।

सः अवदत् यत्, "श्वः अमेरिकी-काङ्ग्रेस-समित्याः समक्षं फेड-अध्यक्षस्य जेरोम-पावेल्-महोदयस्य साक्ष्यस्य, महङ्गानि-आँकडानां च पूर्वं निवेशकाः सावधानाः भवितुम् अर्हन्ति

इदानीं षट् मुद्राणां टोकरीयाः विरुद्धं ग्रीनबैकस्य शक्तिं मापयति इति डॉलरसूचकाङ्कः ०.०३ प्रतिशतं न्यूनीभूतः १०४.७७ अभवत् ।

एलकेपी सिक्योरिटीजस्य वीपी रिसर्च एनालिस्ट् - कमोडिटी एण्ड् करन्सी जतीन त्रिवेदी इत्यस्य मते आगामिनि अमेरिकी महङ्गानि आँकडानि विदेशी मुद्राबाजारे अस्थिरतां वर्धयितुं शक्नुवन्ति, येन रुप्यकं सम्भाव्यतया प्रभावितं भविष्यति।

"किन्तु आरबीआई हस्तक्षेपः रुप्यकस्य स्थिरीकरणे साहाय्यं कुर्वन् अस्ति। फलतः रुप्यकपरिधिः ८३.३५-८३.४० प्रतिरोधरूपेण ८३.६०-८३.७० यावत् समर्थनरूपेण च द्रष्टुं शक्यते" इति सः अजोडत्।

वैश्विकतैलस्य मानदण्डः ब्रेण्ट् कच्चे तेलस्य मूल्यं वायदाव्यापारे ०.२२ प्रतिशतं वर्धमानं प्रति बैरल् ८४.८५ अमेरिकीडॉलर् यावत् अभवत् ।

घरेलुइक्विटीबाजारे ३० भागयुक्तस्य बीएसई सेन्सेक्सस्य मूल्यं ४२६.८७ अंकं अथवा ०.५३ प्रतिशतं न्यूनीकृत्य ७९,९२४.७७ इति स्थाने समाप्तम्। व्यापक एनएसई निफ्टी १०८.७५ अंकं अर्थात् ०.४५ प्रतिशतं न्यूनीकृत्य सत्रस्य समाप्तिः २४,३२४.४५ इति अभवत् ।

विदेशीयसंस्थागतनिवेशकाः (एफआईआई) मंगलवासरे पूंजीबाजारेषु शुद्धक्रेतारः आसन्, यतः तेषां कृते ३१४.४६ कोटिरूप्यकाणां भागाः क्रीताः इति विनिमयदत्तांशैः उक्तम्।