मुम्बई, शुक्रवासरे अमेरिकी-डॉलरस्य विरुद्धं ८३.४३ (अस्थायी) मूल्ये स्थातुं रुप्यकस्य मूल्यं ३ पैसे वर्धितम्, अमेरिकी-मुद्रायाः दुर्बलस्य अनुसरणं कृत्वा कच्चे तेलस्य मूल्येषु पश्चात्तापं कृतम्।

विदेशीयव्यापारिणः अवदन् यत् घरेलुइक्विटीबाजारे विशालविक्रयणं विदेशीयनिधिनां बहिर्वाहः च स्थानीयमुद्रायां लाभस्य सीमां कृतवान्।

अन्तरबैङ्कविदेशीयविनिमयस्थाने घरेलु-एककं ८३.४० इत्यत्र उद्घाटितम्, सत्रस्य समये ग्रीनबैक्-विरुद्धं ८३.३४, ८३.४४ च परिधिषु गच्छति

अन्ततः स्थानीय-इकाई ८३.४३ (अस्थायी) इति मूल्ये निवसति स्म, पूर्वसमाप्तेः ३ पैस्-वृद्धिं पञ्जीकृत्य डॉलरस्य विरुद्धं ।

गुरुवासरे रुप्यकस्य मूल्यं डॉलरस्य विरुद्धं ८३.४६ इति मूल्ये ३ पैसे न्यूनं जातम् आसीत् ।

बीएनपी परिबास् इत्यस्य शारखानस्य शोधविश्लेषकः अनुजचौधरी इत्यनेन उक्तं यत् अमेरिकीडॉलरस्य दुर्बलतायाः कच्चे तेलस्य मूल्ये न्यूनतायाः च कारणेन रुप्यकस्य लाभः अभवत्। परन्तु wea घरेलुविपण्यं FII बहिर्वाहं च तीक्ष्णलाभानां सीमां कृतवान् ।

दुर्बल डॉलरस्य कारणं अमेरिकी फेडरल रिजर्वस्य निर्णयः आसीत् यत् महङ्गानि मोर्चे मन्दप्रगतेः उद्धृत्य षष्ठवारं क्रमशः th मुख्यव्याजदरेण अपरिवर्तिता।

चौधरी इत्यनेन अपि उक्तं यत् दुर्बलघरेलुबाजारेषु किञ्चित् नकारात्मकपक्षपातेन विदेशीयनिवेशकानां विक्रयदबावेन च रुप्यकस्य व्यापारः अपेक्षितः तथापि दुर्बलस्वरः मृदुः अमेरिकीडॉलरः च निम्नस्तरस्य रुप्यकस्य समर्थनं कर्तुं शक्नोति।

"व्यापारिणः अद्य अमेरिकातः गैर-कृषि-वेतनसूची-रिपोर्टस्य ISM-सेवा-PMI-आँकडानां च पुरतः सावधानाः तिष्ठन्ति। गैर-कृषि-वेतन-सूचनाः प्रोत्साहयितुं डोला-समर्थनं कर्तुं शक्नुवन्ति, यदा तु निराशाजनक-आँकडानां ग्रीनबैकस्य भारः भवितुम् अर्हति। USD-INR-स्पॉट्-मूल्यं टी-व्यापारस्य अपेक्षा अस्ति ८३.२० तः ८३.६० रुप्यकाणां परिधिः" इति सः अजोडत् ।

भारतस्य विनिर्माणपीएमआई २०२४ तमस्य वर्षस्य एप्रिलमासे ५८.८ इत्येव न्यूनीभूतः यत् पूर्वमासे ५९.१ आसीत् इति गुरुवासरे मासिकसर्वक्षणेन उक्तम्।

ऋतुसमायोजितं एचएसबीसी इण्डिया मैन्युफैक्चरिंग क्रय प्रबन्धक इण्डे (पीएमआई) तथापि सार्धत्रिवर्षेषु परिचालनस्थितौ द्वितीयं द्रुततरं सुधारं कृतवान् यस्य समर्थनं उल्लासपूर्णमागधाना अभवत्।

इदानीं षट् मुद्राणां टोकरीविरुद्धं ग्रीनबैकस्य सामर्थ्यं मापनं कुर्वन् डॉलरसूचकाङ्कः ०.१० प्रतिशतं न्यूनीभूतः १०५.०७ अभवत् ।

वैश्विकतैलस्य मानदण्डः ब्रेण्ट् कच्चा तेलस्य वायदा ०.०४ प्रतिशतं न्यूनीभूय प्रति बैरल् अमेरिकी ८३.६४ प्रतिशतं यावत् अभवत् ।

घरेलु इक्विटी मार्केट् मोर्चे सेन्सेक्सः ७३२.९६ अंकाः अथवा ०.९८ प्रतिशतं न्यूनीकृत्य ७३,८७८.१५ इत्यत्र निश्चिन्तः, निफ्टी च १७२.३५ अंकाः अथवा ०.७६ प्रतिशतं यावत् टङ्क् कृत्वा २२,४७५.८५ इत्यत्र समाप्तः अभवत्

विदेशीयसंस्थागतनिवेशकाः गुरुवासरे पूंजीबाजारे शुद्धविक्रेतारः आसन्, यतः तेषां शुद्धाधारेण ९६४.४७ कोटिरूप्यकाणां भागाः विक्रीताः, विनिमयदत्तांशस्य अनुसारम्।