मुम्बई- अमेरिकी-डॉलरस्य विरुद्धं संकीर्णपरिधिषु रुप्यकस्य मूल्यं सुदृढं जातम्, घरेलुबाजारेषु सकारात्मकतायाः, कच्चे तेलस्य मूल्येषु च पतनस्य च कारणात्, अमेरिकी-डॉलरस्य, एफ.आई.आई. तीक्ष्णोदयस्य विरामं स्थापयतु। , ९.

विदेशी मुद्राव्यापारिणः अवदन् यत् संघीयमुक्तबाजारसमितेः (FOMC) बैठक्याः फेडस्य अध्यक्षस्य च टिप्पण्याः अनन्तरं रुप्यकस्य डॉलरस्य विरुद्धं लोचः अभवत्।

अन्तरबैङ्कविदेशीयविनिमयस्थाने स्थानीयैककं ८३.५४ इति मूल्ये उद्घाटितम् अन्ततः अमेरिकनमुद्रायाः विरुद्धं ८३.५६ (अस्थायी) मूल्ये २ पैस् न्यूनं बन्दं जातम्

गुरुवासरे अमेरिकीडॉलरस्य विरुद्धं रुप्यकस्य मूल्यं ६ पैस् न्यूनीकृत्य ८३.५४ इति मूल्ये समाप्तम्।

अनुजचौधरी – “अमेरिकीडॉलरस्य सशक्तस्य दुर्बलवैश्विकबाजारस्य च कारणेन रुप्यकस्य व्यापारः किञ्चित् नकारात्मकपक्षपातेन भविष्यति इति वयं अपेक्षामहे।तथापि घरेलुबाजारेषु सकारात्मकप्रवृत्तिः, ताजाविदेशीयविदेशप्रवाहस्य अपेक्षा च न्यूनस्तरस्य रुप्यकस्य समर्थनं कर्तुं शक्नोति” इति अवदत् बीएनपी परिबास् इत्यनेन शेरेखान् इत्यत्र शोधविश्लेषकः ।

इदानीं षट् मुद्राणां टोकरीयाः विरुद्धं ग्रीनबैकस्य शक्तिं मापयति इति डॉलरसूचकाङ्कः ०.४० प्रतिशतं अधिकं १०५.६१ इति मूल्ये व्यापारं कुर्वन् आसीत् ।

वैश्विकतैलस्य मानदण्डः ब्रेण्ट् कच्चा तेलस्य वायदा ०.१२ प्रतिशतं न्यूनीभूय ८२.६५ अमेरिकीडॉलर् प्रति बैरल् अभवत् ।

घरेलुस्थूल-आर्थिक-मोर्चे भारतस्य मालवस्तुनिर्यातः मे २०२४ तमे वर्षे ९ प्रतिशतं वर्धमानः ३८.१३ अरब-डॉलर्-रूप्यकाणि अभवत् तथा च आयातः अपि २०२३ तमस्य वर्षस्य मे-मासे ५७.४८ अरब-डॉलर्-रूप्यकाणां मध्ये ७.७ प्रतिशतं वर्धितः, यत् २०२३ तमस्य वर्षस्य मे-मासे ५७.४८ अरब-डॉलर्-रूप्यकाणि यावत् अभवत् शुक्रवारं। तत् डॉलर आसीत्।समीक्षाधीनमासे व्यापारघातः अथवा आयातनिर्यातयोः अन्तरं २३.७८ अरब अमेरिकीडॉलर् अभवत्।

इदानीं मेमासे खाद्यपदार्थानाम्, विशेषतः शाकस्य, निर्मितवस्तूनाञ्च मूल्यवृद्ध्या थोकमहङ्गानि क्रमशः २.६१ प्रतिशतं यावत् वर्धिता।

घरेलुइक्विटी-बाजारे ३०-शेयर-युक्तः बीएसई-सेन्सेक्सः ७६,९९२.७७-अङ्कानां नूतन-शिखरेण बन्दः अभवत्, यत् १८१.८७-अङ्कैः अथवा ०.२४ प्रतिशतं अधिकं भवति ।

व्यापकः एनएसई निफ्टी सर्वकालिकः उच्चतमः स्तरः २३,४६५.६० इति स्तरेन समाप्तः, यः ६६.७० अंकाः अथवा ०.२९ प्रतिशतं अधिकः अभवत् ।

विदेशीयसंस्थागतनिवेशकाः (एफआईआई) गुरुवासरे पूंजीबाजारे शुद्धविक्रेतारः आसन् यतः तेषां विनिमयदत्तांशस्य अनुसारं ३,०३३.०० कोटिरूप्यकाणां भागाः विक्रीताः।एतस्मिन् समये मूडीजरेटिङ्ग्स् इत्यनेन गुरुवासरे उक्तं यत् भारतं २०२४ तमे वर्षे एशिया-प्रशांतक्षेत्रस्य द्रुततरं वर्धमानं अर्थव्यवस्थां भविष्यति , गतवर्षस्य घरेलुगतिं निर्वाहयन्।