मुम्बई, विदेशविपण्ये सशक्तं ग्रीनबैकं वैश्विककच्चे तेलस्य मूल्येषु च उन्नतिं कृत्वा मंगलवासरे अमेरिकीडॉलरस्य विरुद्धं रुप्यकस्य मूल्यं ४ पैसे अवनत्य ८३.४८ इति मूल्ये निवसति।

तदतिरिक्तं घरेलुइक्विटीषु विदेशीयनिधिबहिःप्रवाहेषु च म्यूटप्रवृत्त्या निवेशकानां भावनाः क्षीणाः इति विदेशीयव्यापारिणः अवदन्।

अन्तरबैङ्कविदेशीयविनिमयविपण्ये स्थानीयैककं ८३.५१ इति स्तरेन उद्घाटितम् अभवत् तथा च सत्रस्य कालखण्डे अमेरिकनमुद्रायाः विरुद्धं ८३.४७ इति दिनान्तरस्य उच्चतमं स्तरं ८३.५६ इति न्यूनतां च प्राप्तवान्

अन्ततः डॉलरस्य विरुद्धं ८३.४८ इति मूल्ये निवसति स्म, यत् पूर्वसमाप्तेः अपेक्षया ४ पैस् न्यूनम् आसीत् ।

सोमवासरे रुप्यकस्य मूल्यं १० पैस् न्यूनीकृत्य अमेरिकीडॉलरस्य विरुद्धं ८३.४४ इति मूल्ये स्थगितम्।

अनुज चौधरी – बीएनपी परिबास् इत्यस्य शेरखान् इत्यत्र शोधविश्लेषकः अनुजचौधरी इत्यनेन उक्तं यत्, "अस्माकं अपेक्षा अस्ति यत् रुप्यकस्य व्यापारः किञ्चित् नकारात्मकपक्षपातेन भविष्यति यतः अमेरिकी डॉलरस्य शक्तिः कच्चे तेलस्य मूल्येषु च उदयः भवति।

चौधरी इत्यनेन अपि उक्तं यत् आन्तरिकबाजारेषु समग्ररूपेण सकारात्मकप्रवृत्तिः, ताजाविदेशीयप्रवाहस्य अपेक्षाः च न्यूनस्तरस्य रुप्यकस्य समर्थनं कर्तुं शक्नुवन्ति। व्यापारिणः फेड अध्यक्षस्य जेरोम पावेल् इत्यस्य भाषणात् संकेतान् गृह्णीयुः तथा च अमेरिकातः JOLTS job openings data इति।

चौधरी अवदत् यत्, यूएसडी/आईएनआर स्पॉट् मूल्यस्य व्यापारः ८३.२० तः ८३.७५ रुप्यकपर्यन्तं भविष्यति।

इदानीं षट् मुद्राणां टोकरीयाः विरुद्धं ग्रीनबैकस्य सामर्थ्यं मापनं कुर्वन् डॉलरसूचकाङ्कः १०५.९९ इति मूल्ये ०.०९ प्रतिशतं अधिकं व्यापारं कुर्वन् आसीत् ।

वैश्विकतैलस्य मानदण्डः ब्रेण्ट् कच्चा तेलस्य वायदा ०.७६ प्रतिशतं अधिकं प्रतिबैरल् ८७.२६ अमेरिकीडॉलर् इत्येव भवति स्म ।

घरेलुइक्विटी-बाजारे ३०-शेयर-युक्तः बीएसई-सेन्सेक्स् ३४.७४ अंकैः अथवा ०.०४ प्रतिशतं न्यूनीकृत्य ७९,४४१.४५ बिन्दुभिः नूतन-शिखरेण समाप्तः अभवत् । व्यापकः एनएसई निफ्टी १८.१० अंकं अथवा ०.०७ प्रतिशतं न्यूनं २४,१२३.८५ अंकं प्राप्तवान् ।

विदेशीयसंस्थागतनिवेशकाः मंगलवासरे पूंजीबाजारेषु शुद्धविक्रेतारः आसन्, यतः तेषां कृते २,०००.१२ कोटिरूप्यकाणां भागाः अवरोहिताः इति विनिमयदत्तांशैः उक्तम्।