नैरोबी [केन्या], अमेरिकादेशेन चेतावनी दत्ता यत् केन्यादेशस्य वर्धमानः ऋणभारः स्वनागरिकाणां कृते गुणवत्तापूर्णचिकित्सापरिचर्याशिक्षां च प्रदातुं तस्य क्षमतां क्षीणं करोति, येन विगतदशके चीनदेशात् अंशतः क्रीतस्य महत्ऋणस्य विषये प्रकाशः प्रकाशितः इति बिजनेस डेली आफ्रिका इति वृत्तान्तः।

केन्यायाः व्यापारिकपत्रेण आफ्रिकावृद्धि-अवसर-अधिनियमस्य कार्यान्वयनविषये संयुक्तराज्यस्य व्यापारप्रतिनिधिकार्यालयेन नवप्रकाशितस्य द्विवार्षिकप्रतिवेदनस्य उद्धृत्य उक्तं यत्, "केन्यादेशस्य सामाजिकसेवानां (यस्मिन् शिक्षा, स्वास्थ्यसेवा, आवासः च सन्ति) पर्याप्तरूपेण वित्तपोषणं कर्तुं क्षमता ) तथा च दरिद्रतानिवृत्तिकार्यक्रमेषु तस्य ऋणस्य सेवायाः व्ययेन अधिकाधिकं बाध्यता भवति, यस्य कारणं स्थानीयमुद्रायाः निरन्तरदुर्बलतायाः कारणम् अस्ति

फलतः केन्यादेशः विकासव्ययस्य अपेक्षया ऋणस्य परिशोधनार्थं अधिकं धनं विनियोजयति इति प्रतिवेदने उद्धृतम्।

केन्यादेशः प्रचलति आर्थिकसंकटस्य कारणेन हिंसकविरोधानाम् सामनां कुर्वन् अस्ति । पूर्वाफ्रिकाराष्ट्रस्य कुलऋणं ८० अरब अमेरिकीडॉलर् अस्ति, यत् तस्य सकलराष्ट्रीयउत्पादस्य ६८ प्रतिशतं प्रतिनिधित्वं करोति, यत् विश्वबैङ्कस्य, आईएमएफ-सङ्घस्य च अनुशंसितं अधिकतमं ५५ प्रतिशतं अधिकं भवति

केन्यादेशस्य अधिकांशं ऋणं अन्तर्राष्ट्रीयबन्धकधारकाणां कृते अस्ति, यत्र चीनदेशः बृहत्तमः द्विपक्षीयः ऋणदाता अस्ति, यस्य ऋणं ५.७ अरब अमेरिकीडॉलर् अस्ति ।

केन्यायाः व्यापारिकं दैनिकं ज्ञापयति यत् ऋणसेवाव्ययस्य गुब्बारे अन्तिमेषु वर्षेषु राष्ट्रियसर्वकारस्य सार्वजनिककार्यालयानाम् प्रशासनं, संचालनं, परिपालनं च व्ययम् अतिक्रान्तवान्।

"एतत् वाणिज्यिक-अर्ध-रियायत-ऋणानां प्रभावं रेखांकयति यत् केन्या-देशः विगतदशके अत्यन्तं आवश्यकाः मार्गाः, सेतुः, विद्युत्संस्थानानि, आधुनिकरेलमार्गं च स्थापयितुं अनुबन्धं कृतवान्" इति बिजनेस डेली आफ्रिका प्रतिवेदने उक्तम्।

https://x.com/BD_Africa/स्थिति/1808372604182429921

तत्र उक्तं यत्, उदाहरणार्थं कोषात् नवीनतमप्रकाशनानि दर्शयन्ति यत् ऋणस्य परिशोधनव्ययः सद्यः समाप्तवित्तीयवर्षस्य ११ मासेषु संगृहीतकरस्य चतुर्थांशत्रयस्य (७५.४७ प्रतिशतं) समकक्षं भक्षितवान्।

चीनेन आफ्रिकादेशेभ्यः प्रदत्तानां ऋणानां गुप्तखण्डानां जाँचः वर्धमानस्य अमेरिकादेशस्य तस्याः पाश्चात्यसहयोगिनां च पृष्ठे वाशिङ्गटनस्य चिन्ता आगता।

केन्यायाः व्यापारपत्रेण अमेरिकादेशस्य कॉलेज् आफ् विलियम एण्ड् मेरी इत्यस्य शोधप्रयोगशालायाः एडडाटा इत्यस्य अध्ययनस्य उल्लेखः कृतः, यस्मिन् ज्ञातं यत् विकासशीलदेशैः सह बीजिंगस्य ऋणसौदानां शर्ताः सामान्यतया गुप्ताः सन्ति, अतः केन्या इत्यादिषु ऋणग्राहकराष्ट्रेषु प्रतिभुक्तिं प्राधान्यं दातुं आवश्यकम् आसीत् अन्येभ्यः ऋणदातृभ्यः अग्रे चीनदेशस्य राज्यस्वामित्वयुक्ताः ऋणदातारः ।

२००० तमे वर्षे २०१९ तमे वर्षे च ऋणसम्झौतानां विश्लेषणस्य आधारेण निर्मितेन दत्तांशसमूहेन चीनीयसौदानां "कार्यालयऋणबाजारे" समवयस्कानाम् अपेक्षया "अधिकविस्तृतपुनर्भुक्तिसुरक्षाणां" खण्डाः सन्ति इति सूचितम्

व्यापारिकदैनिकेन उक्तं यत् केन्यादेशेन जून २०२४ समाप्तवित्तवर्षे ब्याजस्य मूलधनराशिनां च कृते चीनदेशाय १५२.६९ अरबं शिलिंग् दत्तम्, यत् जून २०२३ समाप्तवर्षे १०७.४२ अरब शिलिंग् इत्यस्मात् ४२.१४ प्रतिशतं अधिकम् अस्ति।

अमेरिका कथयति यत् वर्धमानाः ऋणदायित्वं, भ्रष्टाचारः, महामारीयाः गृहेषु कम्पनीनां च अर्जनस्य उपरि विलम्बितप्रभावाः च केन्यादेशस्य "औद्योगिकः, मध्यम-आय-देशः यः २०३० तमवर्षपर्यन्तं सर्वेभ्यः नागरिकेभ्यः उच्चजीवनस्तरं प्रदाति, इ.स स्वच्छं सुरक्षितं च वातावरणम्” इति ।