सैमसंग इत्यस्य मते सैमसंग लेनोक्स एच् वी ए सी नॉर्ट् अमेरिका इति नामकं नवस्थापितं जेवी देशेषु डक्ट्लेस एसी तथा हीट् पम्प उत्पादानाम् विक्रयं करिष्यति।

जेवी इत्यस्य स्वामित्वं ५०.१ प्रतिशतं सैमसंग इत्यस्य अस्ति, शेषभागः लेनॉक्स इत्यस्य कृते अस्ति इति योन्हाप् समाचारसंस्थायाः सूचना अस्ति ।

परन्तु सैमसंग इत्यनेन जेवी इत्यस्य निवेशस्य राशिः न प्रकाशिता ।

"अस्माकं सहकार्यं, वर्धमानस्य डक्टलेस् खण्डे उन्नत-एचवीएसी-उत्पाद-प्रस्तावेषु, कस्टम्-जालेषु च केन्द्रितं, th-बाजारे नवीन-समाधानं आनयिष्यति। वयं थ-भविष्यत्-मध्ये एकत्र अभिनव-प्रौद्योगिकीनां प्रारम्भं कर्तुं उत्सुकाः स्मः," इति के.एस. सैमसंग इलेक्ट्रॉनिक्स अमेरिका इत्यस्य अध्यक्षः मुख्यकार्यकारी च चोई ।

जेवी सैमसंग डक्टलेस् एसी तथा हीट् पम्प उत्पादानाम् वितरणं करिष्यति, तथा च लेनॉक्सस्य कृते "लेनॉक्स पावरड बाय सैमसंग"-ब्राण्डेड् उत्पादाः, यत् लेनॉक्स-भण्डारस्य माध्यमेन सोल् भविष्यति तथा च प्रत्यक्ष-विक्रेता-जालस्य माध्यमेन, कम्पनीयाः अनुसारम्।

"सैमसंग इत्यनेन सह कार्यं कर्तुं गौरवम् अस्ति यतः वयं ou ग्राहकानाम् HVAC आवश्यकतानां पूर्तये समाधानेषु निवेशं कुर्मः" इति Lennox CEO Alok Maskara अवदत्।