अमेरिकीविदेशविभागेन विज्ञप्तौ उक्तं यत्, “पश्चिमतटे नागरिकानां विरुद्धं हिंसाक्रियाभिः सम्बद्धानां त्रयः इजरायलीव्यक्तिः पञ्च च संस्थाः च वयं प्रतिबन्धं कुर्मः।

तत्र उक्तं यत् अमेरिकी-निर्दिष्टस्य बेन् जियोन् गोप्स्टीन् इत्यस्य नेतृत्वे लेहावा इति संस्थायाः उपरि प्रतिबन्धाः स्थापिताः सन्ति, या हिंसक-उग्रवादस्य कार्येषु संलग्नः अस्ति

अमेरिकीविदेशविभागेन उक्तं यत्, “लेहावा-सदस्याः प्यालेस्टिनी-जनानाम् विरुद्धं पुनः पुनः हिंसायाः कार्याणि कृतवन्तः, प्रायः संवेदनशील-अथवा अस्थिर-क्षेत्राणि लक्ष्यं कृत्वा

तत्र उक्तं यत् चतुर्णां चौकीसु अपि प्रतिबन्धाः स्थापिताः येषां स्वामित्वं वा नियन्त्रणं वा अमेरिकी-निर्दिष्टानां व्यक्तिनां भवति ये प्यालेस्टिनीजनानाम् विस्थापनार्थं हिंसककार्याणां आधाररूपेण तान् शस्त्रं कृतवन्तः।

“एतादृशानां चौकीनां उपयोगः चर्याभूमिषु बाधां कर्तुं, कूपानां प्रवेशं सीमितुं, समीपस्थप्यालेस्टिनीजनानाम् विरुद्धं हिंसकप्रहारं कर्तुं च कृतः” इति विदेशविभागेन उक्तम्

तत्र उक्तं यत् अमेरिकादेशः इजरायलसर्वकारं दृढतया प्रोत्साहयति यत् एतेषां व्यक्तिनां संस्थानां च उत्तरदायीत्वं दातुं तत्कालं पदानि स्वीकुर्यात्।

विभागेन उक्तं यत् एतादृशानां पदानां अभावे सः स्वस्य उत्तरदायित्वस्य उपायान् निरन्तरं आरोपयिष्यति।

“वित्तीयप्रतिबन्धकार्याणि कार्यकारीआदेशस्य १४११५, पश्चिमतटे शान्तिं, सुरक्षां, स्थिरतां च क्षीणं कुर्वतां व्यक्तिषु कतिपयप्रतिबन्धान् आरोपयितुं कृताः” इति तया उक्तम्

तत्र उक्तं यत् कोषविभागेन वित्तीयअपराधप्रवर्तनजालेन (FinCEN) युगपत् पश्चिमतटे प्यालेस्टिनीजनानाम् विरुद्धं इजरायलस्य अतिवादीनां आवासिनां हिंसायाः वित्तपोषणसम्बद्धं चेतावनीपत्रं जारीकृतम्।

“एतत् अलर्ट् २०२४ तमस्य वर्षस्य फेब्रुवरी-मासस्य प्रथमे दिने जारीकृतस्य अलर्टस्य पूरकं भवति, अमेरिकी-वित्तीय-संस्थानां कृते पश्चिम-तट-हिंसायाः वित्तपोषणं कृत्वा संदिग्ध-क्रियाकलापस्य पहिचाने, प्रतिवेदने च सहायतार्थं अतिरिक्त-लाल-ध्वजान् प्रदाति” इति अमेरिकी-विभागेन उक्तम्

तत्र उक्तं यत् अमेरिकादेशः पश्चिमतटे स्थिरतां, इजरायल-प्यालेस्टिनी-देशवासिनां च शान्ति-सुरक्षायाः सम्भावनाः च क्षीणतां जनयन्ति इति कार्याणां निरन्तरं विरोधं करोति।