चण्डीगढ (पञ्जाब) [भारत], पञ्जाबस्य पुलिसमहानिदेशकः गौरवयादवः शनिवासरे अवदत् यत् अमृतसरग्रामीणपुलिसः षट् जनान् गृहीतवान्, अष्टकिलोग्रामभारस्य हेरोइन्, त्रीणि पिस्तौलानि च, ३०,००० रुप्यकाणां नकदं च बरामदं कृतवती इति पञ्जाबस्य पुलिसमहानिदेशकः गौरवयादवः शनिवासरे अवदत्।

पंजाबस्य डीजीपी इत्यनेन 'एक्स' इत्यत्र एकस्मिन् पोस्ट् मध्ये उक्तं यत्, "गुप्तचर-निवेशानां विषये शीघ्रं कार्यं कुर्वन् #अमृतसर-ग्रामीणपुलिसः द्वयोः भिन्नयोः प्रकरणयोः षट्-जनाः गृहीतवन्तः, ८ किलो हेरोइन्, ३ पिस्तौलानि च ३०००० रूप्यकाणां मादकद्रव्याणां धनेन सह बरामदं कृतवन्तः।

डीजीपी इत्यनेन उक्तं यत् मादकद्रव्याणि मनोरोगनिवारकपदार्थानाम् (एनडीपीएस) अधिनियमस्य अन्तर्गतं प्राथमिकीः पञ्जीकृताः सन्ति, अग्रे अन्वेषणं च प्रचलति।

डीजीपी इत्यनेन अजोडत् यत्, "द्वयोः प्रकरणयोः एनडीपीएस-अधिनियमस्य अन्तर्गतं एफआईआर-पञ्जीकरणं कृतम् अस्ति तथा च पश्चात्ताप-अग्रे-सम्बन्धं स्थापयितुं अन्वेषणं प्रचलति @PunjabPoliceInd अस्माकं राज्यं सीएम @BhagwantMann इत्यस्य निर्देशानुसारं औषधमुक्तं कर्तुं प्रतिबद्धः अस्ति।

ततः पूर्वं शुक्रवासरे पञ्जाबपुलिसः स्वस्य मारुतिस्विफ्टकारस्य अधः स्थापितेषु विशेषरूपेण डिजाइनं कृत्वा निर्मितं डिब्बेषु निगूढं ६६ किलोग्रामं अफीमं बरामदं कृत्वा झारखण्डतः संचालितं अन्तरराज्यीयं अफीमतस्करीसङ्घं बरामदं कृतवान् इति डीजीपी अवदत् शुक्रवासरे।

गृहीतानाम् अभिज्ञानं ग्रामीरखेराग्रामस्य सुख्यादसिंहः उर्फ ​​यादः, फिरोजपुरस्य ग्रामभम्मासिंहवालानगरस्य जगराजसिंहः च इति ज्ञातम् अस्ति। अफीमस्य महतीं वाहनं प्राप्तुं अतिरिक्तं पुलिसदलैः स्वकब्जे ४०००० रुप्यकाणि मादकद्रव्यधनं ४०० ग्रामसुवर्णं च बरामदं कृतम्, तदतिरिक्तं स्वस्य स्विफ्टकारस्य (पीबी ०५ एसी ५०१५) ट्रैक्टरं च जप्तम् अस्ति

डीजीपी गौरव यादवः अवदत् यत् अस्मिन् प्रकरणे अग्रे वित्तीय-अनुसन्धानं, सावधानीपूर्वकं अनुवर्तनं च कृत्वा ४२ बैंक-खातानां उत्खननं जातम्, येषां उपयोगः संगठित-अफीम-सिण्डिकेट्-द्वारा वित्तीय-व्यवहारार्थं क्रियमाणः आसीत्

सः अवदत् यत्, "२४ घण्टाभ्यः न्यूनेन समये वित्तीयपन्थनस्य अनन्तरं फाजिल्कापुलिसः औषधस्य आयस्य १.८६ कोटिरूप्यकाणां हूपिंगराशिं कृत्वा सर्वाणि ४२ बैंकखातानि जमितवान्।

डीजीपी इत्यनेन उक्तं यत् फाजिल्कापुलिसः एनडीपीएस-अधिनियमस्य ६८एफ इत्यस्य अन्तर्गतं सम्पत्तिजब्दस्य प्रक्रिया अपि आरब्धा अस्ति। अग्रे पश्चात् च सम्बन्धस्य अन्वेषणार्थं अग्रे अन्वेषणं प्रचलति इति सः अजोडत्।