चण्डीगढस्य कट्टरसिखप्रचारकस्य अमृतपालसिंहस्य भ्राता हरप्रीतसिंहः अन्ये द्वे च जालन्धरपुलिसद्वारा मादकद्रव्यप्रकरणे गृहीतौ इति शुक्रवासरे अधिकारिणः अवदन्।

जालन्धरे वरिष्ठपुलिसअधीक्षकः (जालन्धरग्रामीणः) अङ्कुरगुप्तः अवदत् यत् गुरुवासरे सायं लवप्रीतसिंह उर्फ ​​लुव इति अन्येन सहभागिना सह हरप्रीतसिंह उर्फ ​​लुव इति पहिचानः कृतः यदा एतयोः द्वयोः मादकद्रव्यस्य "सेवनस्य" सज्जता आसीत्।

लुधियाना-नगरस्य हैबोवाल-क्षेत्रस्य निवासी संदीप-अरोरा इति चिह्नितः एकः अपि व्यक्तिः अपि गृहीतः अस्ति, यस्मात् एतयोः द्वयोः औषधस्य क्रयणं कृतम् इति कथ्यते, सः अपि गृहीतः इति एसएसपी अवदत्।

यस्मिन् कारे हरप्रीतसिंहः लवप्रीतसिंहः च उपस्थितौ आसन् तस्य जाँचकाले चतुः ग्रामाः आईसीई (मेथाम्फेटामाइन्) औषधं बरामदं कृतम् इति गुप्ता अवदत्।

अस्मिन् विषये मादकद्रव्याणि मनोरोगनिवारकपदार्थकानूनस्य प्रावधानानाम् अन्तर्गतं प्रकरणं पंजीकृतम् इति सः अजोडत्।

एसएसपी गुप्ता इत्यनेन उक्तं यत् पञ्जाबपुलिसः मादकद्रव्यविरुद्धं विशेषं अभियानं चालयति।

"गस्त्यकाले फिल्लौर्-नगरे राष्ट्रियराजमार्गस्य एकस्मिन् पार्श्वे कृष्णफलकजालयुक्तं शङ्कितं कारं निरुद्धं दृश्यते स्म" इति सः अवदत् ।

"अमृतसरमण्डलस्य ब्यासपुलिसस्य अन्तर्गतं गुरप्रीतसिंहस्य पुत्रः लवप्रीतसिंह उर्फ ​​लुव इति द्वौ व्यक्तिः चालकस्य आसने आसन्। कारस्य अन्यः व्यक्तिः तारसेमसिंहस्य पुत्रः हरप्रीतसिंह उर्फ ​​हैप्पी इति पहिचानं जाल्लूपुर खेड़ा इति , अमृतसरमण्डलम्" इति एसएसपी अवदत्।

"डीएसपी इत्यस्य उपस्थितौ कारस्य अन्वेषणं कृत्वा ४ ग्रामभारस्य मेथाम्फेटामाइन् औषधं प्राप्तम्। लघुतरं, रजतपट्टिका इत्यादीनि कानिचन वस्तूनि अपि बरामदानि" इति गुप्तः अवदत्।

सः अवदत् यत् एतयोः द्वयोः कृते लुधियानानगरस्य संदीप अरोरा इति परिचितस्य पुरुषस्य कृते एतत् औषधं क्रीतवन् आसीत्। तेषां कृते डिजिटल् रूपेण १०,००० रूप्यकाणां भुक्तिः अपि कृता आसीत्, तस्मात् औषधं च क्रीतवान् इति एसएसपी अवदत्।

यदा पुलिसैः एतौ युगलौ गृहीतौ तदा ते औषधस्य सेवनार्थं सज्जाः आसन् इति गुप्तः अवदत्, तेषां डोपपरीक्षा सकारात्मका इति च अवदत्।

अन्यः पुलिस-अधिकारी अवदत् यत् कारस्य जाँचकाले हरप्रीतसिंहस्य कृते लघु-पोलिथिन-इत्येतत् बरामदं कृत्वा अन्तः स्थापितं औषधं जप्तम्।

लवप्रीतसिंहतः द्वौ लाइटरौ, रजतपट्टिकापत्रं, औषधस्य सेवनार्थं पाइप् च प्राप्तौ इति अधिकारी अवदत्।

हरप्रीतसिंहस्य आयुः ३०-३५ मध्ये अस्ति, "परिवहनक्षेत्रे किञ्चित् प्रेषणकार्यं कृतवान्" इति सः अवदत् । सः लवप्रीतसिंहः च अमृतसरनगरस्य एव इति अधिकारी अजोडत्।

इदानीं स्वपुत्रस्य गृहीतस्य प्रतिक्रियां दत्त्वा हरप्रीतसिंहस्य पिता तरसेमसिंहः आरोपितवान् यत् एतत् "अस्माकं परिवारस्य बदनामीं कर्तुं महती षड्यंत्रम्" इति ।

अमृतसरनगरे तरसेमसिंहः अवदत् यत् वयं मादकद्रव्यस्य धमकीविरुद्धं स्वरं उत्थापयामः, एतत् जालं, अस्माकं परिवारस्य बदनामी कर्तुं षड्यंत्रं च भवितुम् अर्हति।

सः दावान् अकरोत् यत् गुरुवासरे अपराह्णे प्रायः एकवादने हरप्रीतसिंहः गृहात् निर्गतवान्, तस्मिन् समये एकः एव आसीत्।

"कतिपयघण्टानां अनन्तरं यदा वयं तस्य सम्पर्कं कर्तुं प्रयत्नम् अकरोम तदा तस्य दूरभाषः निष्क्रियः अभवत्" इति तरसेमसिंहः अवदत्।

सः कथं जालन्धरक्षेत्रं प्राप्तवान् इति वयं न जानीमः।

तारसेमसिंहः अवदत् यत् तेषां कृते हरप्रीतसिंहस्य गिरफ्तारीविषये सर्वकारात् पुलिसात् वा किमपि सूचना न प्राप्ता, मीडियातः च तस्य विषये ज्ञातम्।

हरप्रीतसिंहस्य भ्राता अमृतपालसिंहः सम्प्रति असमस्य डिब्रुगढमण्डले राष्ट्रियसुरक्षाकानूनस्य अन्तर्गतं अपराधानां कारणात् कारागारे निरुद्धः अस्ति। अद्यैव लोकसभासदस्यत्वेन शपथग्रहणस्य कारणेन अमृतपालः चतुर्दिवसीय-कस्टडी-पैरोल्-इत्यनेन दिल्ली-नगरं प्रति विमानेन प्रेषितः ।

२०२४ तमे वर्षे लोकसभानिर्वाचनं निर्दलीयरूपेण लड़ित्वा अमृतपालसिंहः खदूरसाहबसीटतः काङ्ग्रेसस्य प्रत्याशी कुलबीरसिंहजीरां पराजय्य विजयं प्राप्तवान् ।

'वारिस पंजाब दे'-समूहस्य प्रमुखः अमृतपालसिंहः हतस्य खालिस्तानी-उग्रवादी जरनैलसिंह-भिन्द्रनवाले-इत्यस्य पश्चात् स्वस्य स्टाइलं कृतवान्, सः एनएसए-अन्तर्गतं स्वस्य नवसहकारिभिः सह जेलम् अयच्छत्

गतवर्षस्य फेब्रुवरी-मासस्य २३ दिनाङ्के सः स्वसमर्थकैः सह अजनाला-पुलिस-स्थानकं प्रति आक्रमणं कृत्वा, खड्गान्, बन्दुकं च प्रसारयन्, स्वस्य एकस्य सहायकस्य निरोधात् मुक्तिं कर्तुं च पुलिस-कर्मचारिभिः सह संघर्षं कृत्वा सः मोगा-नगरस्य रोड्-ग्रामे गृहीतः