नवीदिल्ली [भारत], अमुल्, एकः प्रमुखः दुग्ध-ब्राण्ड्, नोएडा-नगरस्य एकस्य ग्राहकस्य "आइसक्रीम-टबस्य ढक्कने विदेशीयः पदार्थः" इति शिकायतया प्रतिक्रियां दत्तवान्, ग्राहकानाम् आश्वासनं च दत्तवान् यत् उत्पादाः सन्ति इति सुनिश्चित्य अत्यन्तं सावधानतां गृह्णाति सुरक्षितं, स्वस्थं, पौष्टिकं च।

गुजरातसहकारीदुग्धविपणनसङ्घस्य (जीसीएमएमएफ) स्वामित्वं विद्यमानस्य अमुल् इत्यस्याः कथनमस्ति यत् तेषां ग्राहकेन उक्तं आइसक्रीमटबं अन्वेषणार्थं प्रदातुं अनुरोधः कृतः परन्तु तत् न समर्पितं।

अस्याः घटनायाः कारणात् तस्याः असुविधायाः विषये वयं अतीव खेदं अनुभवामः इति अमुल् विज्ञप्तौ उक्तवान् ।

जूनमासस्य १५ दिनाङ्के दीपा देवी इति महिलायाः अमुल् आइसक्रीमस्य अन्तः "कीटः" प्राप्तः इति शिकायतया सामाजिकमाध्यमेषु एकं पोस्ट् कृतम् आसीत् ।

अमुल् इत्यनेन उक्तं यत् १५ जून दिनाङ्के अपराह्णे २.३० वादनस्य समीपे सामाजिकमाध्यमस्य पोस्ट् कृता, तस्य शिकायतया तत्क्षणमेव अमुलेन सामाजिकमाध्यमेषु प्रतिक्रिया दत्ता।

तत्र उक्तं यत् ग्राहकस्य सम्पर्कसङ्ख्या अपराह्णे ३.४३ वादने प्राप्ता, तस्मिन् एव दिने रात्रौ ९:३० वादनस्य अनन्तरं भवति इति समागमेन ग्राहकेन सह सम्पर्कं कर्तुं निरन्तरं प्रयत्नाः कृताः, यद्यपि ग्राहकेन तस्मिन् एव माध्यमेन मीडियाभ्यः अनेकाः साक्षात्काराः दत्ताः कालांशः।

अन्तरक्रियायाः समये ग्राहकं अमुलस्य अत्याधुनिकस्य ISO प्रमाणितसंयंत्रस्य विषये सूचितं आश्वासनं च दत्तवान् ये स्वचालिताः सन्ति तथा च सम्माननीयग्राहकेभ्यः विक्रयणार्थं किमपि उत्पादं प्रदातुं पूर्वं अनेकाः कठोरगुणवत्तापरीक्षाः गच्छन्ति इति अमुलः अवदत्।

"अस्माभिः ग्राहकं अपि अस्माकं संयंत्रं गत्वा विनिर्माणसंस्थानेषु अनुसृतानां गुणवत्ताप्रक्रियाणां विषये आश्वासनं दातुं आमन्त्रितम्" इति तत्र उक्तम्।

"ग्राहकेन सह अस्माकं समागमस्य समये वयं ग्राहकं उक्तं आइसक्रीम-टबं अन्वेषणार्थं प्रदातुं अनुरोधं कृतवन्तः आसन्, दुर्भाग्येन ग्राहकः तदेव समर्पयितुं न अस्वीकृतवान्। यावत् ग्राहकात् शिकायत-पुटं न पुनः प्राप्तं तावत् अस्माकं कृते अन्वेषणं कठिनं भविष्यति प्रकरणं अतः विशेषतया तस्मिन् विषये टिप्पणीं कुर्वन्तु यस्मिन् प्याक् तथा आपूर्तिश्रृङ्खला अखण्डता अपि अन्तर्भवति" इति तया अजोडत्।

विज्ञप्तौ ग्राहकाः "अमुल् आइसक्रीमस्य उत्तमगुणवत्तायाः" आश्वासनं दातुं आग्रहं कृतवन्तः ।

अमुल् इत्यनेन उक्तं यत् एषः भारतस्य सर्वाधिकविश्वसनीयब्राण्ड्-मध्ये अस्ति, यस्य स्वामित्वं ३६ लक्षकृषकाणां स्वामित्वे अस्ति तथा च ५० प्लस् देशेषु प्रतिवर्षं २२ अरबपैक् अमुल-उत्पादानाम् विपणनं करोति "भारते सर्वेषु १०० प्लस् डेयरीषु उच्चतमगुणवत्तायुक्तैः खाद्यसुरक्षामानकैः च"।

"वयं भवन्तं आश्वासयितुं इच्छामः यत् अस्माकं उत्पादाः सुरक्षिताः, स्वस्थाः, पौष्टिकाः च स्युः इति सुनिश्चित्य वयं सर्वाधिकं सावधानतां गृह्णामः यत् अस्माकं ग्राहकानाम् सेवां प्रतिदिनं कर्तुं शक्नुमः" इति विज्ञप्तौ उक्तम्।

"एकदा ग्राहकात् शिकायतपुटं प्राप्य वयं सर्वेभ्यः कोणेभ्यः विषयस्य अन्वेषणं करिष्यामः, पुनः निष्कर्षैः सह ग्राहकानाम् समीपं गमिष्यामः" इति अत्र अपि उक्तम्।