मुम्बई, मेगास्टार अमिताभ बच्चनः लतादीनानत मंगेशकरपुरस्कारेण सम्मानितः भविष्यति इति मंगलवासरे मंगेशकरपरिवारेण घोषितम्।

परिवारेन न्यासेन च लता मङ्गेशकरस्य स्मृतौ एतत् पुरस्कारं स्थापितं यस्याः मृत्यौ २०२२ तमस्य वर्षस्य फरवरी-मासस्य ६ दिनाङ्के बहुअङ्गविफलतायाः अनन्तरं मृता ।

८१ वर्षीयः बच्चनः एतां मान्यतां २४ एप्रिल दिनाङ्के, तेषां पितुः, नाट्य-संगीतस्य दिग्गजस्य च दीनानाथ-मङ्गेशकरस्य स्मारकदिने प्राप्स्यति।

लतादीनानाथमंगेशकरपुरस्कार इति नाम्ना प्रसिद्धः एषः पुरस्कारः प्रतिवर्षं तस्मै व्यक्तिं दीयते यः राष्ट्रस्य जनानां समाजस्य च प्रति मार्गभङ्गं योगदानं दत्तवान् अस्ति।

प्रधानमन्त्री नरेन्द्रमोदी प्रथमः प्राप्तकर्ता आसीत्, तदनन्तरं २०२३ तमे वर्षे लट् मंगेशकरस्य भगिनी आशा भोसले अभवत् ।

संगीतकारः ए आर रहमानः भारतीयसङ्गीतस्य योगदानार्थं मास्टर दीनानाथमंगेशकरपुरस्का इति पुरस्कारं प्राप्स्यति इति मंगेशकापरिवारेण जारीकृते प्रेसविज्ञप्तौ उक्तम्।

समाजसेवाक्षेत्रे सेवानां कृते अलाभकारीसंस्था दीपस्टैम्ब फाउण्डेशन मनोबल इत्यस्मै अपि एषः पुरस्कारः प्रदत्तः भविष्यति, अष्टविनायकप्रकाशितस्य "गलिब" इति मल्हार-वज्रेश्वरी-निर्मितं वर्षस्य सर्वोत्तमनाटकत्वेन मान्यतां प्राप्स्यति।

मराठी लेखिका मञ्जिरी फडके साहित्ये योगदानार्थं मास्टर दीनानाथ मंगेशकरपुरस्करं (वाग्विलासिनी पुरस्कारं) प्राप्स्यति, अभिनेता रणदीप हुडः सिनेमायां योगदानार्थं विशेशपुरस्कारेण सह उत्सवं प्राप्स्यति।

दिग्गज अभिनेता अशोक सराफ, पद्मिनी कोल्हापुरे च सिनेमाक्षेत्रे योगदानस्य कृते मस्ते दीनानाथ मंगेशकर पुरस्कारेण सम्मानिताः भविष्यन्ति।

सङ्गीतस्य क्षेत्रे योगदानस्य कृते रूपकुमारराठोडः, सम्पादकीयसेवानां कृते भाऊ तोर्सेकरः, नाट्यनाट्यस्य च सेवानां कृते अतुलपार्चुरः अपि प्राप्तकर्ताः सन्ति

हृदयनाथ मंगेशकरः अध्यक्षतां करिष्यति तथा च पुरस्कारविजेतृभ्यः आशा भोसले इत्यस्य हस्तेन पुरस्कारस्य ब अभिनन्दनं भविष्यति इति प्रेसविज्ञप्तौ उक्तम्।

"१९४३ तमे वर्षात् वयम् अयं दिवसः अविफलतया आचरन्तः स्मः। लता दीदी अस्माभिः सह नास्ति किन्तु तस्याः आशीर्वादः प्रेरणा च अस्माभिः सह अस्ति। वयं निरन्तरं टी उत्सवं करिष्यामः तथा च वयं आशास्महे यत् एतत् प्रतिवर्षं भवितुमर्हति, अस्माकं पश्चात् अपि। यथा वयं सर्वे ९० पारं कृतवन्तः, अस्माभिः एतत् न्यासं दीनाथस्मृतप्रतिष्ठानं स्थापितं" इति हृदयनाथमंगेशकरः अत्र एकस्मिन् कार्यक्रमे अवदत्।

गायकः रूपकुमारराठोडः अवदत् यत् दीनानाथमंगेशकरपुरस्कारं प्राप्तुं आस्कर-पुरस्कारं वा ग्रेमी-ट्रॉफी-पुरस्कारं वा प्राप्तुं अपेक्षया बृहत्तरम् अस्ति।

"अहं गत ४५ वर्षाणि यावत् सङ्गीतस्य मार्गे अस्मि। मम कृते एषः पुरस्कारः आस्कर-पुरस्कारात् वा ग्रेमी-पुरस्कारात् वा न्यूनः नास्ति, तस्मात् अपि बृहत्तरः अस्ति... बहुजन्मनां पश्चात् मोक्षं प्राप्तुं लिकम् अस्ति" इति सः अजोडत् .