नवीदिल्ली, केन्द्रीयगृहमन्त्री अमितशाहः मंगलवासरे गुजरातस्य गान्धीनगरलोकसभासीटं ७.४४ लक्षाधिकमतानां अन्तरेण जित्वा अस्मिन् निर्वाचने सर्वाधिकमतेषु अन्यतमम् अस्ति, येन २०१९ तमे वर्षे तस्य विजयस्य आकङ्क्षा उत्तमः अभवत्।

शाहः स्वस्य समीपस्थं काङ्ग्रेसप्रतिद्वन्द्वी सोनलपटेलं ७४४७१६ इति विस्मयकारी अन्तरेण पराजितवान् इति भारतस्य निर्वाचनआयोगेन घोषितम्।

२०१९ तमे वर्षे ५.५ लक्षाधिकमतानां अन्तरेन एतत् आसनं जित्वा गृहमन्त्री द्वितीयवारं क्रमशः तत् आसनं प्राप्तवान्, १०१०९७२ मतं च प्राप्तवान्, पटेलः २,६६,२५६ लक्षं मतं प्राप्तवान्

पूर्वं गान्धीनगरस्य प्रतिनिधित्वं लोकसभायां भाजपा दिग्गजः लालकृष्णा आडवाणी कृतवान् अस्ति।

इन्दौर-नगरे भाजपा-सङ्घस्य उपविष्टः सांसदः शंकर-ललवानी ११,७५,०९२ मतैः सम्भाव्य-अभिलेख-अन्तरेण विजयं प्राप्तवान्, असम-देशस्य धुबरी-सीट्-मध्ये काङ्ग्रेस-पक्षस्य रकीबुल-हुसैनः भाजपा-प्रतिद्वन्द्वी-विरुद्धं ९८३७१२ मतैः अग्रणीः आसीत्

लालवाणी बसपापक्षस्य समीपस्थं प्रतिद्वन्द्वी लक्ष्मणसोलंकीं पराजितवान्, यः ५१,६५९ मतं प्राप्तवान् ।

मतस्य दृष्ट्या नोटा-संस्थायाः अभिलेखः निर्मितः यत् इन्दौर-नगरे २.१८ लक्षं मतदातारः लोकसभानिर्वाचने 'उपरोक्तेषु कोऽपि नास्ति' इति विकल्पं स्वीकृतवन्तः ।

उल्लेखनीयं यत्, काङ्ग्रेसेन नोटा-आह्वानं काङ्ग्रेसेन अन्तिमे क्षणे इन्दौर-निर्वाचन-क्रीडायाः निवृत्तेः अनन्तरं दत्तम्, येन काङ्ग्रेस-पक्षः अस्मात् प्रतिष्ठित-सीटात् प्रतियोगितायाः बहिः गन्तुं बाध्यः अभवत् |. पश्चात् बमः भाजपायां सम्मिलितः ।