नवीदिल्ली [भारत], केन्द्रीयगृहमन्त्री अमितशाहः रविवासरे राष्ट्रियराजधानीयां उच्चस्तरीयसमागमस्य अध्यक्षतां कृत्वा देशे बाढप्रबन्धनस्य समग्रसज्जतायाः समीक्षां कृतवान्।

केंद्रीय जय शक्ति मंत्री, सी आर पाटिल, गृह राज्यमंत्री, नित्यानंद राय, मंत्रालयों/ गृह विभाग के सचिव; जलसंसाधनम्, नदीविकासः & नदीकायाकल्पः; पृथिवीविज्ञानम्; पर्यावरण, वन एवं जलवायु परिवर्तन; सडक परिवहन एवं राजमार्ग; रेलवेमण्डलस्य अध्यक्षः; सदस्य एवं सचिव (I/c) NDMA; एनडीआरएफ तथा आईएमडी इत्येतयोः महानिदेशकाः; CWC, NHAI इत्यस्य अध्यक्षाः (अध्यक्षाः) तथा सम्बन्धितमन्त्रालयानाम् अन्ये वरिष्ठाधिकारिणः सभायां उपस्थिताः आसन्।

उत्तरखण्डे गृहमन्त्रालये एषा सभा अभवत्।

उत्तराखण्ड, हिमाचलप्रदेश, सिक्किम इत्यादिषु कतिपयेषु राज्येषु मानसूनकाले भूस्खलनं अन्ये च वर्षासम्बद्धाः विषयाः दृश्यन्ते । सम्प्रति असम-देशे जलप्रलयस्य सामनां कुर्वन् अस्ति, अनेकेषु मण्डलेषु लक्षशः जनाः प्रभाविताः सन्ति । गतमासे रेमाल् चक्रवातेन अपि सम्पूर्णे त्रिपुरे विनाशः अभवत् ।

असमस्य नागांवमण्डले जलप्रलयेन प्रायः ६००० जनाः भृशं प्रभाविताः, कम्पपुर-राहा-राजस्ववृत्तयोः अन्तर्गतं मण्डलस्य ३५ ग्रामाः डुबन्तः, १०८९ हेक्टेर् सस्यक्षेत्रं अपि डुबन्ति

असमराज्यस्य आपदाप्रबन्धनप्राधिकरणस्य (ASDMA) बाढप्रतिवेदनानुसारं १९ जिल्हेषु प्रायः ३ लक्षं जनाः जलप्रलयेन प्रभाविताः अभवन् ।

करीमगञ्जमण्डले एव २.४३ लक्षाधिकाः जनाः प्रभाविताः अभवन् । राज्यस्य १९ मण्डलेषु ४८ राजस्ववृत्तान्तर्गताः ९७९ ग्रामाः वर्तमानजलप्रलयस्य तरङ्गेन प्रभाविताः सन्ति ।

जलप्रलयग्रस्तजिल्हेषु ३३२६.३१ हेक्टेर् सस्यक्षेत्रं जलप्रलयेन डुबकी मारितम् अस्ति ।

रेमाल-चक्रवातस्य कारणेन असम-देशे अपि तीव्रवृष्टिः अभवत्, येन व्यापकरूपेण जलप्लावनम् अभवत् । रेमाल् चक्रवातस्य अनन्तरं यत् जलप्लावनम् अभवत् तस्मिन् २९ तः अधिकाः जनाः प्राणान् त्यक्तवन्तः।