मुम्बई-नगरस्य केन्द्रीयगृहमन्त्री, भाजपा-वरिष्ठनेता च अमितशाहः महाराष्ट्रविधानसभानिर्वाचनात् पूर्वं १४ जुलै दिनाङ्के पुणेनगरे दलसभां सम्बोधयितुं शक्नोति इति दलस्य राज्यस्य इकाईप्रमुखः चन्द्रशेखरबवनकुले शनिवासरे अवदत्।

पत्रकारैः सह सम्भाषणं कुर्वन् सः अवदत् यत्, "पुणेनगरे भाजपायाः सभायां प्रायः ४५०० दलकार्यकर्तारः भागं गृह्णन्ति। अस्माभिः अमितशाहः सभां सम्बोधयितुं अनुरोधः कृतः, सः पुणेनगरम् आगन्तुं सहमतः अस्ति। महाराष्ट्रविधानसभानिर्वाचनात् पूर्वं एषा सभा महत्त्वपूर्णा भविष्यति।" ."

अस्मिन् वर्षे अक्टोबर् मासे विधानसभानिर्वाचनं सम्भवति।

आगामिमासे निर्धारितस्य महाराष्ट्रविधायकपरिषद्निर्वाचनस्य विषये पृष्टे बवनकुले अवदत् यत्, "अद्य वा श्वः वा नामानि अन्तिमरूपेण निर्धारितानि भविष्यन्ति। मम विश्वासः अस्ति यत् अस्माकं केन्द्रीयसंसदीयमण्डलं केचन उत्तमनामानि अन्तिमरूपेण निर्धारयिष्यति ये राज्याय लाभप्रदाः भविष्यन्ति।

बावनकुले इत्यनेन उक्तं यत्, भाजपा राज्यविधानपरिषदः अध्यक्षपदं प्राप्तुम् इच्छति, परन्तु वयं मुख्यमन्त्री एकनाथशिण्डे, उपमुख्यमन्त्री अजीतपवारः इत्यादिभिः अन्यैः ११ दलैः सह चर्चां करिष्यामः ये एनडीए-सङ्घस्य निर्माणं कुर्वन्ति।

यदि आवश्यकं भवति तर्हि ११ एमएलसी-सीटानां कृते मतदानं १२ जुलै दिनाङ्के भविष्यति।

विधायककोटातः ११ आसनानां द्विवार्षिकनिर्वाचनं सत्ताधारीमहायुतिविपक्षस्य महाविकासाघादिपक्षस्य च कृते अस्मिन् वर्षे अन्ते भवितुं शक्नुवन्तः विधानसभानिर्वाचनात् पूर्वं निर्णायकपरीक्षा भविष्यति।