श्रीनगर, अमरनाथयात्रा आस्थायाः एकतायाः च प्रतीकं वर्तते, जम्मू-कश्मीरस्य जनाः पवित्रयात्रायाः भागः भवितुं सौभाग्यं अनुभवन्ति इति उपराज्यपालः मनोजसिन्हा शुक्रवासरे अत्र उक्तवान्।

अमरनाथयात्रायाः तीर्थयात्रिकाणां स्वागतार्थं अत्रत्याः शेर-इ-कश्मीर-अन्तर्राष्ट्रीय-सम्मेलन-केन्द्रे (SKICC) नागरिकसमाजेन, व्यापार-भ्रातृत्वेन, नागरिकैः च आयोजिते कार्यक्रमे सिन्हा भागं गृहीतवान्।

प्रथमः तीर्थयात्रिकाणां समूहः शुक्रवासरे उपत्यकाम् आगतः।

"श्री अमरनाथ जी यात्रायाः तीर्थयात्रिकाणां स्वागतार्थं नागरिकसमाजः, व्यापारभ्रातृसङ्घः & नागरिकैः आयोजिते कार्यक्रमे भागं गृहीतवान् इति प्रसन्नता। जनाः पवित्रतीर्थयात्रायाः भागः भवितुं सौभाग्यं अनुभवन्ति तथा च यात्रां सुरक्षितं यथार्थतया पूर्णं आध्यात्मिकं अनुभवं च कर्तुं योगदानं दत्तवन्तः।" एलजी एक्स इत्यत्र अवदत्।

सः अवदत् यत् पवित्रगुहायाः आध्यात्मिकयात्रा विश्वासस्य एकतायाः च प्रतीकम् अस्ति।

"शताब्दशः अस्याः यात्रायाः प्रत्येकं पदं आनन्ददायकं कर्तुं समाजस्य सामूहिकदायित्वम् अस्ति। जे-के-नगरस्य सद्भावस्य, सहिष्णुतायाः, भ्रातृत्वस्य च गौरवपूर्णं धरोहरं वर्तते। एषा प्रायः सर्वेषां धर्माणां भूमिः अस्ति यत् मानवजातेः ज्ञाता अस्ति। एतानि मूल्यानि समाजे गभीररूपेण निहिताः सन्ति अस्मिन् यात्रायां व्यक्ताः सन्ति, धर्मजातिं च न कृत्वा सर्वे तीर्थयात्रिकसेवायां भागं गृह्णन्ति" इति सिन्हा अवदत्।

एसकेआईसीसी इत्यत्र पत्रकारैः सह सम्भाषणं कुर्वन् एलजी इत्यनेन उक्तं यत् विगतत्रिचतुर्वर्षेभ्यः जम्मू-कश्मीरे यात्रायाः पूर्वं धार्मिकनेतृभिः, निर्वाचितप्रतिनिधिभिः, नागरिकसमाजस्य सदस्यैः, विभिन्नैः मण्डलाधिकारिभिः च सह चर्चां कर्तुं परम्परा स्थापिता अस्ति।

"अद्य प्रथमः तीर्थयात्रिकसमूहः जम्मू-नगरस्य भगवतीनगरात् प्रस्थानम् अकरोत्, नुनवान-बाल्टाल-शिबिरेषु च प्राप्तः। एतत् मनसि कृत्वा नागरिकसमाजस्य सदस्यैः, निर्वाचितैः प्रतिनिधिभिः, धार्मिकनेतृभिः, धर्मगुरुभिः सह अतीव उत्तमवातावरणे चर्चा आयोजिता तथा प्रमुखप्रशासनाधिकारिणः" इति सः अवदत्।

विगतत्रिचतुर्वर्षेषु मया अवलोकितं यत् सर्वे यथाशक्ति समर्थनं ददति, जम्मू-कश्मीरस्य पुरातनपरम्पराः च निर्वाहयन्ति इति सिन्हा अवदत्।

अस्मिन् वर्षे यात्रा पूर्ववर्षेभ्यः श्रेष्ठा भविष्यति इति आशासे इति सः अपि अवदत् ।

४६०३ तीर्थयात्रिकाणां सह वार्षिकयात्रायाः प्रथमः समूहः शुक्रवासरे कठोरसुरक्षाव्यवस्थायाः मध्यं कश्मीर उपत्यकाम् आगतः। उपत्यकायां आगमनसमये यात्रिकाणां स्वागतार्थं स्थानीयमुसलमाना: अनेकस्थानेषु पुलिस-सिविल-प्रशासनस्य वरिष्ठाधिकारिभिः सह सम्मिलिताः।

प्रथमः बैचः पूर्वं भगवतीनगरजम्मू आधारशिबिरात् प्रातःकाले सिन्हा इत्यनेन ध्वजः कृतः।