हरारे, युवा अभिषेकशर्मा इत्यनेन रविवासरे अत्र द्वितीयटी-२० अन्तर्राष्ट्रीयक्रीडायां बहु उन्नते बल्लेबाजीप्रदर्शने आयोजकजिम्बाब्वेविरुद्धं द्वयोः विकेटयोः विशालं २३४ रनस्य कृते भारतं प्रेरितवान्।

टी-२० अन्तर्राष्ट्रीयक्रीडासु जिम्बाब्वेविरुद्धं भारतस्य सर्वोच्चं कुलम् आसीत्, यत् पूर्वं १८६ रनस्य सर्वोत्तमम् अतिक्रान्तवान्, यत् उद्घाटनक्रीडायां अव्याख्यातबल्लेबाजीपतनस्य अनन्तरं उपयुक्तं पुनरागमनम् आसीत्

पदार्पणसमये चतुःकन्दुकबकस्य निराशां सहित्वा आईपीएल-क्रीडायाः सर्वाधिकप्रचुरः षड्-प्रहारकर्त्ता भारतीय-बल्लेबाजः अभिषेकः स्वस्य ठोकने अष्ट-षट्-सप्त-चतुष्टय-क्लोबर्-इत्यनेन स्वस्य प्रतिभां प्रदर्शितवान्

सः द्वितीयविकेटस्य कृते रुतुराज गैकवाड् (४७ कन्दुकयोः ७७ नॉटआउट्) इत्यनेन सह १३७ रनाः योजितवान्, यः पञ्जाबस्य दक्षिणपक्षिणा पूर्णतया छायाम् अवाप्तवान्

अभिषेकः २७ तमे वर्षे विरामं प्राप्तवान् यदा वेलिंग्टन मसाकाड्जा इत्यनेन लुक् जोङ्ग्वे इत्यस्य कृते एकं रेगुलेशन स्कीयरं पातितम् । तदनन्तरं सः कदापि पश्चात् न पश्यति स्म ।

अभिषेकः स्वस्य अन्तर्राष्ट्रीय-रन-खातेः आरम्भं कृतवान् एकेन पुलड्-षड्-ऑफ-स्पिनर-ब्रायन-बेनेट्-इत्यनेन सह, यः शनिवासरे तस्मात् उत्तमं प्राप्तवान् आसीत् ।

तस्य पञ्चाशत् अन्यस्य आकृष्य षट् पृष्ठतः वर्गात् मध्यमगतिः डायोन मायर्स्, यस्य २८-रन ओवर वास्तवतः आगन्तुकानां कृते पृष्ठ-१० समये फ्लडगेट्स् उद्घाटितवान्

शॉट् यः नेत्रेभ्यः सर्वाधिकं सुखदः आसीत् सः तस्य अन्तः बहिः षट् प्रतिद्वन्द्वी कप्तानः सिकंदर रजा आसीत्, अतिरिक्तकवरसीमायाः उपरि परिवर्तनेन सह स्वस्य ऑफ-ब्रेक् उत्थापितवान्

यदि तत् सौन्दर्यस्य मूर्तरूपं आसीत् तर्हि सः यथा वामबाहुस्पिनरं मसाकाड्जां पृष्ठतः पृष्ठतः षड्भिः कक्षायां मांसपेशीं कृतवान् तत् तस्य क्रूरशक्तेः साक्ष्यम् आसीत्

सः स्वस्य माइलस्टोन् शतं उत्थापितवान् यदा सः अधिकतमं कृते स्क्वेर् पृष्ठतः लेग्-स्टम्प इत्यत्र एकं मार्गभ्रष्टं पूर्ण-टॉस् मार्गदर्शनं कृतवान्, ततः परं अग्रिमे एव प्रसवात् विसर्जितः अभवत्

खनितक्षेत्रं प्रति प्रत्यागत्य तस्य कप्तानः, परममित्रः च शुब्मैन् गिल् इत्यनेन अभिनन्दितः, यः पुनः उदासीनः भ्रमणं कृतवान् ।

तस्य पारीविषये सर्वोत्तमः भागः आसीत् यत् सः कथं गीयर् परिवर्तयति स्म यतः प्रथमे १० ओवरेषु भारतं १ रनस्य कृते ७४ रनस्य स्कोरं कृतवान् । अग्रिमेषु पञ्चसु ते ७८ रनस्य विदारणं कृतवन्तः, युवराजसिंहस्य छात्रस्य सौजन्येन, यः जिम्बाब्वेदेशस्य गेन्दबाजानां उपरि पाकशालायाः सिंकं क्षिप्तवान् ।

दुर्बलक्षेत्रप्रयासेन जिम्बाब्वेदेशः अपि आहतः यतः तेषां कृते गैकवाडस्य पक्वम् अपि पातितम्, यः अभिषेकः यत्र गतः तस्मात् उड्डीय तृतीयविकेटस्य कृते ३६ कन्दुकयोः ८७ रनस्य क्रीमम् अकरोत्, रिङ्कुसिंहेन सह (२२ कन्दुकयोः ४८ नॉटआउट्) सह, यः अपि आनन्दं कृतवान् पञ्च विशालषड्भिः सह।