नवीदिल्ली [भारत], कश्मीरस्य बारामुल्लातः सांसदरूपेण निर्वाचितः अभियंता रशीदः इति लोकप्रियः रशीदशेखः संसदसदस्यत्वेन शपथं ग्रहीतुं अन्तरिमजमाननार्थं दिल्लीनगरस्य पटियालाहाउसन्यायालयस्य समीपं गतः।

रशीदः २०१९ तमस्य वर्षस्य अगस्तमासस्य ९ दिनाङ्कात् आरभ्य तिहारकारागारे स्थापितः अस्ति, राष्ट्रियजागृतिसंस्थायाः दाखिले प्रकरणे कथिते आतङ्कवित्तपोषणस्य आरोपेण

अभियंता रशीदः जम्मू-कश्मीरस्य पूर्वमुख्यमन्त्री उमर अब्दुल्लां बारामुल्ला लोकसभासीटात् २,०४,१४२ मतान्तरेण पराजितवान्।

अतिरिक्तसत्रन्यायाधीशः चन्दरजितसिंहः अस्मिन् प्रकरणे राष्ट्रियजागृतिसंस्थायाः प्रतिक्रियां याचितवान् अस्ति। श्वः विषयः श्रूयते।

तस्य वकीलः अधिवक्ता विख्यात ओबेरोई एएनआई इत्यस्मै अवदत् यत् बुधवासरे अन्तरिमजमानतं वैकल्पिकं हिरासतपैरोल् च, शपथग्रहणं कर्तुं अन्यसंसदीयकार्यं कर्तुं च आवेदनं दाखिलम्।

न्यायालयेन एषः विषयः गृहीतः, एनआईए-संस्थायाः उत्तरार्थं जूनमासस्य ६ दिनाङ्कस्य कृते सूचीकृतः इति ओबेरोई अवदत्। गुरुवासरे एनआईए इत्यनेन किमपि उत्तरं न दाखिलम्। अतः, न्यायालयेन एनआईए उत्तरं दातुं शुक्रवासरस्य कृते विषयः सूचीकृतः अस्ति।

ओबेरोई इत्यनेन अपि उक्तं यत् अभियंता द्विवारं विधायकः अस्ति। अधुना निर्वाचनं जित्वा सांसदत्वेन शपथग्रहणं कर्तव्यम् अस्ति। शपथसमारोहस्य तिथिः अद्यापि न घोषिता।

२०२४ तमे वर्षे लोकसभानिर्वाचने अभियंता रशीदः बारामुल्लासीटस्य निर्दलीयप्रत्याशीरूपेण उमर अब्दुल्लाहं पराजितवान् । सः २,०४,१४२ मतान्तरेण विजयं प्राप्तवान्, ४७,२४८१ मतं च प्राप्तवान् ।