पीएनएन

नवीदिल्ली [भारत], जून १ : माइक्रोटिया इति जन्मजातविकृतिः यत्र बाह्यकर्णः अविकसितः भवति, सः विश्वे ८,००० तः १०,००० यावत् जन्मसु प्रायः १ जनान् प्रभावितं करोति एषा स्थितिः न केवलं सौन्दर्यरूपं प्रभावितं करोति अपितु महत्त्वपूर्णं श्रवणशक्तिक्षतिं अपि जनयितुं शक्नोति । अस्य जटिलस्य विषयस्य निवारणाय शल्यक्रियाकौशलस्य, उन्नतप्रौद्योगिक्याः, रोगीनां आवश्यकतानां गहनबोधस्य च मिश्रणं आवश्यकम् अस्ति । डॉ. विजय ईएनटी अस्पतालः माइक्रोटिया-शल्यक्रियायां अग्रणीः अस्ति, यत्र अप्रतिम-परिचर्या-प्रदानार्थं अत्याधुनिक-तकनीकाः अत्याधुनिक-सुविधाः च नियोजिताः सन्ति अयं लेखः चिकित्सालयस्य विशेषदृष्टिकोणस्य, कर्णपुनर्निर्माणार्थं पृष्ठपार्श्वस्य उपास्थिस्य उपयोगः, तेषां मॉड्यूलर-शल्यक्रिया-रङ्गमण्डपस्य (OT) लाभस्य च विषये गहनतया गच्छति

माइक्रोटिया-शल्यक्रियायां पसली-उपास्थि-प्रयोगःमाइक्रोटिया-शल्यक्रियायां एकस्याः क्रान्तिकारी-प्रविधिषु बाह्य-कर्णस्य पुनर्निर्माणार्थं पृष्ठपार्श्व-उपास्थि-प्रयोगः भवति । एषा पद्धतिः पृष्ठपार्श्वस्य उपास्थिस्य निहितं लचीलतां, बलं च उपयुज्यते, येन शल्यचिकित्सकाः प्राकृतिकस्य कर्णस्य निकटतया अनुकरणं कृत्वा नूतनं कर्णं सूक्ष्मतया शिल्पं कर्तुं शक्नुवन्ति

मानवपृष्ठपार्श्वयोः अन्ते मृदुलचीलाः उपास्थिभागाः सन्ति । एते कुशलैः शल्यचिकित्सकैः संगृहीताः भवन्ति, नूतनकर्णस्य जटिलरूपरेखायां च निर्मिताः भवन्ति । प्रक्रियायां सटीकता, कलात्मकस्पर्शः च आवश्यकः, यतः उपास्थिस्य आकारः यथार्थकर्णसंरचनायाः निर्माणार्थं भवितुमर्हति । ततः एतत् ढाञ्चं विकृतकर्णस्य स्थाने त्वक् अधः प्रविष्टं भवति ।

पृष्ठपार्श्वस्य उपास्थिस्य उपयोगस्य अनेके लाभाः सन्ति : १.जैवसंगतता : यतः उपास्थिः स्वयम् (रोगस्य स्वशरीरात् गृहीतः) भवति, अतः अस्वीकारस्य जोखिमः न्यूनतमः भवति ।

स्थायित्वं : पसली उपास्थिः एकं दृढं संरचनां प्रदाति यत् दैनन्दिनजीवनस्य दबावान् सहितुं शक्नोति, दीर्घकालीनस्थिरतां सुनिश्चित्य।

सौन्दर्यपरिणामाः : उपास्थिस्य लचीलतायाः कारणात् प्राकृतिकरूपेण दृश्यमानं कर्णं भवति यत् रोगी सह वर्धयितुं अनुकूलतां च कर्तुं शक्नोति, विशेषतः लघुबालेषु महत्त्वपूर्णम्।डॉ. विजय ईएनटी हॉस्पिटल इत्यनेन एतत् तकनीकं सिद्धं कृतम्, येन माइक्रोटिया इत्यस्य प्रभावी स्थायि समाधानं इच्छन्तीनां परिवाराणां कृते एषा प्राधान्यविकल्पः अभवत्।

मॉड्यूलर ऑपरेशन थिएटर : सर्जिकल केयर इत्यस्मिन् क्रान्तिः

माइक्रोटिया पुनर्निर्माण इत्यादीनां जटिलशल्यक्रियाणां सफलता अपि तस्मिन् वातावरणे निर्भरं भवति यस्मिन् ते क्रियन्ते । डॉ. विजय ईएनटी अस्पताले मॉड्यूलर ऑपरेशन थिएटर (OT) अस्ति, यत् नवीनतमचिकित्साप्रौद्योगिकीनां एकीकरणाय डिजाइनं कृतम् अस्ति तथा च शल्यक्रियाप्रक्रियाणां कृते इष्टतमं परिवेशं प्रदातुं शक्यते।मॉड्यूलर ओटी इत्यस्य प्रमुखविशेषताः : १.

लामिनारवायुप्रवाहप्रणाल्याः : एताः प्रणाल्याः शल्यक्रियास्थले स्वच्छवायुस्य निरन्तरं प्रवाहं सुनिश्चितं कुर्वन्ति, येन वायुजनितप्रदूषणस्य जोखिमः न्यूनीकरोति शुद्धवायुः संक्रमणस्य सम्भावनां न्यूनीकरोति, यत् जटिलशल्यक्रियासु महत्त्वपूर्णम् अस्ति ।

वायु-सञ्चालन-एककाः (AHU) तथा HEPA-छिद्रकाः : AHU तथा उच्च-दक्षता-कण-वायु (HEPA) फ़िल्टरयोः संयोजनेन सुनिश्चितं भवति यत् OT-अन्तर्गतं वायुः हानिकारककणानां रोगजनकानाञ्च मुक्तः भवति वायुशुद्धतायाः एषः स्तरः बाँझवातावरणस्य निर्वाहार्थं महत्त्वपूर्णः अस्ति ।उन्नतशल्यचिकित्सासारणीः : सटीकसमायोजनक्षमताभिः एर्गोनॉमिकडिजाइनैः च सुसज्जिताः एताः सारणीः शल्यचिकित्सकानाम् अधिकतमं आरामं सुलभतां च प्रदास्यन्ति, येन ते अधिकसुलभतया सटीकतया च नाजुकशल्यक्रियाः कर्तुं शक्नुवन्ति

गुणवत्तायाः विषये कोऽपि सम्झौता नास्ति : मॉड्यूलर ओटी शल्यचिकित्सायाः उच्चतमस्तरं प्रदातुं अस्पतालस्य प्रतिबद्धतायाः प्रमाणम् अस्ति। प्रकाशात् आरभ्य उपकरणनसबन्दीप्रक्रियापर्यन्तं प्रत्येकं तत्त्वं रोगीनां परिणामं वर्धयितुं सावधानीपूर्वकं योजनाकृतः अस्ति ।

समर्पित माइक्रोटिया सर्जरी यूनिटयद्यपि अनेके ईएनटी-अस्पतालाः कर्ण-नासिका-गले-शल्यक्रियायाः विस्तृत-श्रेणीं कुर्वन्ति तथापि डॉ. विजय-ईएनटी-अस्पतालः केवलं माइक्रोटिया-शल्यक्रियायां केन्द्रितेन विशेष-एककेन सह विशिष्टः अस्ति एषः समर्पितः उपायः विस्तृत-अनुभवस्य परिष्कृत-तकनीकानां च संचयस्य अनुमतिं ददाति, येन उत्तम-परिणामः प्राप्यते ।

विशेषज्ञतायाः प्रति चिकित्सालयस्य प्रतिबद्धता सुनिश्चितं करोति यत् परामर्शात् आरभ्य शल्यक्रियायाः अनन्तरं परिचर्यापर्यन्तं रोगीयात्रायाः प्रत्येकं पक्षं अत्यन्तं विशेषज्ञतापूर्वकं विस्तरेषु ध्यानेन च नियन्त्रितं भवति। एषः केन्द्रितः उपायः न केवलं शल्यक्रियायाः परिणामेषु सुधारं करोति अपितु रोगीनां सन्तुष्टिं आत्मविश्वासं च वर्धयति ।

मान्यता एवं उत्कृष्टताडॉ. विजय ईएनटी-अस्पताले प्रमुखः शल्यचिकित्सकः डॉ. विजयगखरः माइक्रोटिया-शल्यक्रियायां विशेषज्ञतायाः कृते प्रसिद्धः अस्ति । अद्यैव २०२३ तमे वर्षे जयपुरस्य एमजीएच-अस्पताले आयोजिते राष्ट्रियसम्मेलने तस्य प्रवीणतायाः स्वीकारः अभवत्, यत्र सः लाइव-शल्यक्रियाम् अकरोत्, येन सः प्रतिष्ठितः सर्वोत्तम-माइक्रोटिया-शल्यक्रिया-पुरस्कारः प्राप्तवान्

एषा प्रशंसा अस्मिन् क्षेत्रे अस्पतालस्य नेतृत्वं, शल्यचिकित्साविधिनाम् उन्नतिं कर्तुं डॉ. गखरस्य समर्पणं च रेखांकयति। तस्य लाइव-शल्यक्रियायां न केवलं कर्णपुनर्निर्माणस्य तकनीकीपक्षाः अपितु दयालुरोगीपरिचर्या अपि प्रदर्शिताः यस्य कृते डॉ. विजय ईएनटी-अस्पतालः प्रसिद्धः अस्ति

निगमनडॉ. विजय ईएनटी-अस्पताले माइक्रोटिया-शल्यक्रिया चिकित्सा-नवीनतायाः, दयालु-परिचर्यायाः च संलयनस्य उदाहरणं ददाति । कर्णपुनर्निर्माणार्थं पसली उपास्थिस्य उपयोगः रोगिभ्यः स्थायित्वं प्राकृतिकं च परिणामं प्रदाति, यदा तु मॉड्यूलर ओटी एतेषां जटिलप्रक्रियाणां कृते बाँझं प्रौद्योगिक्याः उन्नतं च वातावरणं सुनिश्चितं करोति केवलं माइक्रोटिया इत्यत्र केन्द्रितस्य समर्पितायाः एककस्य सह अयं चिकित्सालयः अप्रतिमविशेषज्ञतां व्यक्तिगतपरिचर्या च प्रदाति ।

डॉ. विजयगखरस्य राष्ट्रियस्तरस्य मान्यतायाः कारणात् माइक्रोटिया-शल्यक्रियायां अग्रणीरूपेण अस्य अस्पतालस्य प्रतिष्ठां अधिकं सुदृढं भवति। माइक्रोटिया-रोगस्य सर्वोत्तमसंभवं परिचर्याम् इच्छन्तः परिवाराः डॉ. विजय ईएनटी-अस्पताले विश्वासं कर्तुं शक्नुवन्ति यत् ते परिणामान् प्रदातुं शक्नुवन्ति ये जीवनं परिवर्तयन्ति, एकैकं कर्णं।